पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
50
श्रीसरस्वतीविलासे

भेदः । न चास्य दत्ताप्रदानिकेऽन्तर्भावः । दानक्रययोः भेदात् । किञ्च दत्तस्यादत्तप्रायता । अत्र तु विक्रीतस्य परावृत्तिरिति प्रागुक्त एव न्याय्यः, अत एव वेतनानपाकर्मादावनन्तर्भावः । विक्रीयासंप्रदानाख्ये विवादपदे विक्रीतस्य परावृत्तिः, अत्र क्रीत्वानुशयाख्ये विवादपदे क्रीतस्येति संगतिः । न चास्य पूर्वत्रान्तर्भावः । क्रीतविक्रीतगतिभिन्नत्वात् परावृत्तेः । ननु क्रयविक्रययोः वीवधकलशतुल्यतया परस्परापेक्षत्वात् ऐकाधिकरण्यं युक्तमिति चेत्, सत्यम् । "दशाहोऽनुशयः क्रयः" इत्यस्मिन् वचने क्रयशब्दः परिवृत्तिविनिमययोरुपलक्षकः । "सजातीययोः द्रव्ययोः विनिमयः, विजातीययोस्तु विपरिवृत्तिः" इति विष्णुस्मरणात् । न च परिवृत्तेः क्रय एवान्तर्भाव इति वाच्यम् । क्रये तुल्यं मूल्यं त्रिवर्षफलं । परिवृत्तौ तु स्वतुल्यमेव । यद्यपि रिक्थक्रयादिगौतमसूत्रे विपरिवृत्तिविनिमययोः परिगणनाभावात् स्वत्वहेतुता नास्तीति भाति, तथापि तिलक्रयस्य निषेधात् प्रतिग्रहस्यातिदुष्टत्वात् तिलं दत्वा तिलव्रीह्यादिग्रहणस्थले विनमयपरिवृत्त्योरेव स्वत्वापादकत्वं लोकसिद्धम् । यत्तु-- 'अधिः प्रणश्येद्द्विगुणः' इत्यादौ तिलविनिमयवत् धनद्वैगुण्यं स्वत्वापादकं न भवति । अपितु क्रयान्तपर्यवसानात् स्वत्वापादकमित्युक्तम्, तत्तु विनिमयस्य स्वत्वापादकत्वं नस्तीत्येवंपरं न भवति, किन्तु तस्मिन् स्थले क्रयान्तपर्यवसानादेव स्वत्वापादकत्वम् । अन्यत्र तु तिलविनिमयादौ विनिमयपरिवृत्त्योरपि क्रयादीनामिव स्वत्वापादकत्वं लोकसिद्धम् नापह्नोतुं शक्यमित्याह भारुचिः ।