पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
341
व्यवहारकाण्डः

क्षेत्रं गृहीत्वा यः कश्चित् न कुर्यान्न च कारयेत् ।
स्वामिने स दमं दाप्यो राज्ञा दण्ड्यश्च तत्समम् ॥

याज्ञवल्क्यः--

फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥
चिरावसन्ने दशमं कृष्यमाणे दशाष्टमम् ।
सुसंस्कृतेषु षष्ठं स्यात्परिकल्प्यं यथास्थिति ॥

इति श्री प्रतापरुद्रमहादेवमहाराज विरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे सीमा-
विवादाख्यस्य पदस्य विलासः ॥