पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
340
श्रीसरस्वतीविलासे

इति याज्ञवल्क्यस्मरणात्--

परभूमौ हरेत्कूपं स्वल्पक्षेत्रे बहूदकम् ।
स्वामिनो यो निवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् ॥
तत्स्वामिनो भोगलाभस्तदभावे महीपतेः ।
पूर्वप्रवृत्तमुत्पन्नमपृष्ट्वा स्वामिनं तु यः ॥
सेतुं प्रकल्पयेत्कश्चिन्न स तत्फलभाग्भवेत् ।
मृतेऽपि स्वामिनि पुनस्तद्वंश्ये चापि मानवे ॥
राजानमामन्त्र्य ततः कुर्यात्सेतुप्रवर्तनम् ।

कात्यायनः--

अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।
कूपोद्यानतटाकानां संस्कर्ता लभते न तु ॥
अशक्तः प्रेतनष्टेषु क्षेत्रकेष्वनिवारितः ।
क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् ॥

अस्यापवादमाह स एव--

विकृष्यमाणे क्षेत्रे च क्षेत्रि(कः) पुनराव्रजेत् ।
शीलोपचारं तत्सर्वं दत्वा क्षेत्रमवाप्नुयात् ॥
तदष्टभागापचयाद्यावत्सप्त गतास्समाः ।
समाप्तेष्वष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ।
अशक्तितो न दद्याच्चेत्तदर्थं यः कृतो व्ययः ॥
तदष्टभागहीनं तु कर्षकः फलमाप्नुयात् ।
वर्षा ह्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् ॥

नारदः--

संवत्सरेणार्धखिलं खिलं स्याद्वत्सरेस्त्रिभिः ।
पञ्चवर्षोऽवसानं तत् क्षेत्रं स्यादटवी समम् ॥