पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
220
श्रीसरस्वतीविलासे

यथा समनन्तरमेव विष्णुः--

 'सोत्तर एव व्यवहारे शुद्धस्य दण्डः' इति । स तु दण्डोऽर्थदण्ड इत्यर्थसिद्धम् । अशुद्धस्य दण्डप्रकारमाह कात्यायनः--

 विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
 तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥
 सहस्रं षट्च्छतं चैव तथा पञ्चशतानि तु ।
 चतुस्त्रिद्व्येकमेवं च हीनं हीने(तु) च कल्पयेत् ॥

इति । अयं दण्डो 'निह्नवे भावितो दद्यात्' इत्युक्तदण्डेनापि समुच्चीयते इति विज्ञानेशः । सहस्रादिसङ्ख्यासङ्ख्येयत्वं पणानामेवेति भारुचिः ।

पूजाप्रवर्तनानन्तरकृत्यमाह कात्यायनः--

 सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
 लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ॥

इति । लेख्यं जयपत्रमुच्यते । जयपत्रे च यद्वक्तव्यं तदखिलं लेख्यविधावुक्तं तत्रानुसन्धेयम् ।

इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वर हुशनसाहि सुरत्राण शरणरक्षण श्री-
दुर्गावरपुत्र परमपवित्रचरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्रमहादेवमहाराज वि-
रचिते स्मृतिसंग्रहे सरस्वतीविलासे
व्यवहारकाण्डे प्रमाणनिर्णयो-
नाम तुरीयोविलासः