पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
138
श्रीसरस्वतीविलासे

इति । अत्र साक्षिणाविति द्वित्वोक्तिः । यत्तूक्तं बृहस्पतिना--

"नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा ।
उभौ वा श्रोत्रियौ शान्तौ नैकं पृच्छेत् कदाचन" ॥

इति । तच्च उभयसंमतव्यतिरिक्तविषयम् । नव पञ्च सप्त त्रयाणां विषमसङ्ख्यात्वेऽपि सङ्ख्यासाम्यप्रतिपादनं प्राबल्यार्थमित्युक्तत्वाददोषः । नवादिसङ्ख्यानामपवादमाह याज्ञवल्क्यः--

एकस्यापि साक्षित्वम्.

"उभयानुमतस्साक्षी भवत्येकोऽपि धर्मवित् ॥"

इति । ज्ञानपूर्वकं नित्यनैमित्तिकधर्मानुष्ठाता धर्मवित् । अत एव शङ्खलिखितौ--

 "मौलाः प्रतिष्ठितास्साक्ष्यर्थं विदितवन्तः कुलीना ऋजवः जन्मतः कर्मतोऽर्थतश्शुद्धाः पुत्रिणस्सत्यवादिनः श्रौतस्मार्त क्रियायुक्ताः विगतद्वेषमत्सराः अप्रवासिनो युवानो लोभमोहविवर्जिताः त्र्यवराः नवसंख्याका न जातु कूटतां प्रतिपद्यन्त" इति ॥ अत एव नारदः--

"ज्ञात्वा कार्यं देशकालौ कुशलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं नैते स्युः साक्षिणो यथा" ॥

विपरीतांस्तु वर्जयेदित्युक्तम् ।

वर्जनीयसाक्षिणः

तानाह मनुः--

"नार्थसंबन्धिनो नाप्ताः न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ताः न दूषिताः ॥