पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
137
व्यवहारकाण्डः

इति । श्रेण्यादिग्रहणं वर्णादिप्रदर्शनार्थम् । द्वेष्यादिग्रहणं प्रमादालस्यविप्रलिप्सादीनामुपलक्षणार्थम् ॥

साक्षिपरीक्षा.

यथाऽऽह पितामहः--

"नियमेनैव संशोध्याः सर्व एव हि साक्षिणः ।
विप्रलिप्सादयो दोषा विज्ञेयाश्चर्मचक्षुषा ॥
प्रतिवाक्यमपेक्ष्यं स्यात् प्रामाण्यं [१]धर्मनिश्चितम् ।"

इति । आदिशब्देन प्रमादालस्यद्वेषादयो गृह्यन्ते । प्रतिवाक्यं प्रामाण्यमपेक्ष्यम् । न तु प्रतिपुरुषम्, अवस्थाभेदेन विप्रलिप्सादीनां संभावयितुं शक्यत्वात् ॥

साक्षियोग्याः.

इति । अत एव मनुः--

"आप्तास्सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदोऽलुब्धान् विपरीतांस्तु वर्जयेत्" ॥

इति । यत्तु सङ्ग्रहकारः--

"कर्तव्यास्सर्वकार्येषु त्रिभ्यः आरभ्य साक्षिणः ।
द्व्येकयोः प्रतिषेधस्यादेकोऽप्युभयसंमतः ॥

इति । अपिशब्दादुभयसंमतत्वे द्वयोरपि ग्रहणम् ।

तथा च नारदः--

"उत्तमर्णाधमर्णौ द्वौ साक्षिणौ लेखकस्तथा ।
समवायेन चैतेषां लेख्यं कुर्वीत नान्यथा" ॥



 S. VILASA.
18
 
  1. धर्ममिच्छता --D.