पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
110
श्रीसरस्वतीविलासे

इति । दिव्यनिषेधो लेख्यस्य गुरुत्वकथनार्थः ।

"द्वारमार्गक्रियाभोगजलवाहादिके तथा ।
भुक्तिरेव तु गुर्वी स्यात् न लेख्यं न च साक्षिणः ।
दत्तादत्ते च भृत्यानां स्वामिनां निर्णये सति ।
विक्रयाऽऽदानसंबन्धे क्रीत्वा धनमयच्छति ।

द्यूतसमाह्वये लेख्यदिव्ययोरनवकाशः.

द्यूते समाह्वये चैव विवादे समुपस्थिते ॥
साक्षिणस्साधकं प्रोक्तं न दिव्यं न च लेख्यकम् ॥"

 अत्रापि साक्षिण एव गरीयांस इत्यभिप्रायः । एवमुक्तप्रमाणव्यवस्था परीक्षकैः कल्पनीया । यत आह नारदः--

"प्रमाणानि प्रमाणज्ञैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः" ॥

 अयमर्थः-- अव्यवस्थितैः प्रमाणैः प्रमाणकर्तारो यतो विनश्यन्ति अतः कस्यात्र किं प्रमाणमिति प्रत्याकलने कुशलैः प्रत्याकलयितव्यमिति । ततः किं कार्यमित्यपेक्षिते नारदः--

"पूर्ववादेऽविलिखिते यथाक्षरमशेषतः ।
अर्थी तृतीयपादे तु क्रियायाः प्रतिपादयेत्" ॥

 पूर्ववादो-- भाषा, अभिलिखितं-- पूर्वपक्षाभिभावकतया लिखितं-- उत्तरमिति यावत् । क्रियाप्रमाणं तृतीयपादः । प्रत्याकलिताख्यः भाषोत्तरप्रत्याकलिताख्यपादत्रये सति स्वकार्यमर्थी प्रमाणेन साधयेदित्यर्थः ।