पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/95

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tro R.) झदयहारिण्यास्यया वृक्या समेतम् । 乙", प्रयोगो न प्राप्नेति । नैवम् । सहभूतापन्योन्यस्यार्यमाहनुः, न पृयग्भूतै । स्वभावत एव शब्दानामभिधानशक्तर्नियतविपयरवा । प्रक्षन्यग्रोधावित्यय तु शुक्षन्यग्रोधशब्दयोः प्रत्येकं यद्यर्थामेिधायित्वेऽपि यहुवचनं न भवति । याभ्योमयात्रैको ह्यर्थस्ताभ्यामेवापरोऽपीति द्विवचनमेप भपति । का पुनरिह युगपदधिकरणवचनता नाम । या पदार्थानां सहविचक्षा। तयाहि युगपदनेकमधिकरणं चक्तीति युगपदधिकरणवचनस्तस्य मावो युगपदधिकरणवचनता। एतदुक्त भवति-यवैककमेव पर्तिपर्द युगपदनेकं समासाभिधेयमधिकरणं यत्ति तत्र समास इति ॥ दधिसर्पिर्मधूनि पायोमधुसर्पिभिंरितरेतरयोगे ॥ २० ॥ समाहारेतेरेतरयोगयोर्द्धन्द्रविधानात् सधैत्रोभयग्रसङ्गे नियम आरभ्यते । दध्यादीनि सुधन्तानि यथासङ्ख्यं पयःप्रभृतिभिः सुबन्तैः सहेतरे• तरयोग एव समस्यन्ते । द्वन्द्वय सगासो भपनि । दधि च पयश्च दाधेिपयसी । सपिंर्मधुनी ! मधुसपिंपी । इध्मावागृचो बर्हिर्मनस्सामाभिः ॥ २१ ॥ इमादीनि (सुमन्तानि) यथासङ्ख्यं यहिंध्रभृतिभिः सहेतरेतरयोग एव समस्यते । द्वन्द्रधु समासो भुवति । आकारोवारर्ण दीर्घार्थए। इध्माबईिपी । वाङ्मनसे। ऋक्सामे । आदिरवसानेन ॥ २२ ॥ आदिशब्दोऽवसानेन सहेतेरेतरयोगे समस्यते । द्वन्दध समासी भवति । प्राद्यवसाने । श्रद्धा मेधया ॥ २४ ॥ श्रद्धाशब्दो मेधया सहेतरेतरयोगे समस्य श्रद्धामेधे। मस्यत । द्वन्द्वश्च समासः । मेघादीक्षाश्रुताध्ययनानि च የiኖ።I ዘ ጻዒ ዘ እ