पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ३. हृदयहारिण्याक्ष्यया दृश्या धेमेतद । Vé समस्येते । इह तु द्वे पgथन्ते प्रथमार्थ प्रति पिशेपः । नाममहर्ण रूठार्यम् । तेनेह न भवति । ऐन्द्रयाध कीधेयध दन्तरालमिति । तत्र गृहीत्वा तेन प्रहत्येति सरूपे युधि क्रियाव्यतीहरे ॥ १६ ॥ तत्रेति ससम्यन्ते सरूपे गृहोत्वेतेि क्रियात्र्यतीहरे (णे?तेने)तेि च तृतीयान्ते सरूपे प्रत्येति क्रियाव्यतीहरे युद्धर्मिपये समस्येते । यहुद्रीहेिश्व समासो भपति । केशपु केशपु गृहीत्वा वृत्त युद्ध केशाकेशि । पाहूवाद्दवेि । दण्डेश्ध (दण्डेश्ध) प्रइत्या वृत्त युद्ध दण्डादण्ड । मुष्टीमुष्टेि । सरूप इति किस् । हस्ते च पाद च गृहीत्वा वृत्त युद्धस् । क्रियाव्यतीहार इतेि किंगू । केशेपु च केशेषु च गृहोत्या युद्धमानेन । युधीतेि विपश्यनिर्देशादू युद्धोपधिकायामन्यस्यमपि क्रियायां भवति । घाहुमाहवि व्यासजेतामिति । अयमपि प्रथमार्य समास, । वचनसागथ्र्याचैक(रे ?शे)प वा वाधते {। सह तृतीयया तुल्ययोगे ॥ १७ ॥ सहेत्येतत सुनन्त तृतीया(न्तेन) यहुद्रीही समस्यते । तुल्यबेत प्रधानाप्रधानयोः क्रियायां योगी भवति । सह पुत्रेण सपुत्र भागत ! सच्छनः । तुल्ययोग इति किम्। 'सहैप दशभि पुनैभर वहति गर्दभी' । कचिद् विद्यमानार्थे ॥ १८ ॥ सहेत्येतत् (सुचन्त) तृतीयान्तेन (मैिद्यमानाथें) किचित् समस्यते । घहुप्रीहिश्व समासो भपति । सह कर्मणा वर्तते सफर्मकः । सलेमकः । सपक्षकः । सधनः । समदः ! सद्दपै. ] क्.चिद्गहणादिह न भवति । सहैव धनेन भिक्षा भमति । चार्थ युगपपुधिकरणवचनताया इन्हः ॥ १९ ॥ अनेकमिति घर्तते । अनेक सुनन्त युगपदधिकरणवचनतावपये प्नामें वर्तमान समस्यते । ईन्द्वध समासो भवति । लक्षध न्यग्रीषश् प्लक्षन्यग्रोधौ । धवश्च क्षुदिरश्च पलाशश्च धवखदिरपलाशाः 1 वाक् (च) त्वक् च वाक्त्वचम् । छत्रोपानहम् - चार्षे इति किन् । वीप्सायुगप्रदधिकरण(वचनतार्या) मा भूत् । ग्रामी प्रामी रमणांपः । युगपद्दधिकरणाच