पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/65

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qe R. हृदयहारिण्याख्यया वृत्त्या समेतमू। ا गुणवचनः ! न चैतैौ पूर्वं गुणमुक्त्वा साम्प्रतं द्रव्ये वर्तते इति गुणवचनौ न भवतः । अत एव शुद्धगुणवाचिनापि न समासो भवति । घृतेन १टवमू ! दक्षा जाङयमेिति ( अर्थादिसदृशसमतुल्याधिकैश्च ॥ ४१ ॥ अर्थादयो •. • वेिधायुक्तस्तैस्सदृशसमतुल्याधिकैश्च (समतुल्याः ? सह तृतीया)न्तं सुघन्तमेकार्थीभावे समस्यते । तत्पुरुषश्च समासो भवति । धान्येनार्थः धान्यर्थः । धान्येनार्थी धन्यार्थीं । मासेन पूर्वैः मासपूर्वः ! मासेनाक्रः मासावरः । असिना कलहः असिकलद्दः । वाच निपुणः, वाड्नपुणः । गुडेन मिश्रः गुडमिश्रः । अचिरेण श्लक्ष्णः अचारश्लक्ष्णः । मात्र सदृशः मातृसदृशः । पित्रा समः पितृसमः । भ्रात्रा तुल्यः भ्रातृतुल्यः । मपेणाधिके मापाधिकं कार्पपणः । द्रोणाः धिका खारी इति t] अर्ध चतसृभिः ॥ ४२ ॥ तत्कृतेनेति वर्तते । अधैमिलेतत् तृतीयान्तं तत्कृताभिश्चतसृभिः सहैकार्थीभावे समस्यते । तत्पुरुषश्च समासो भवति । अर्धेन कृताश्चतक्षः अर्धचतस्रः मात्राः । अर्धचतस्रः.खार्भ इति । स्त्रीलिङ्गनिर्देशादर्धेन कृताश्चत्वारो द्रोणा इत्यत्र न भवति । । एकं नर्विशल्यादिभिः ॥ ४३ ॥ ' (एकमित्येतत् तृतीयान्तं) ·नर्वेिशत्यादिभिः सहैकार्थीभावे वा सम्स्यते । तत्पुरुपश्च समासो भवति । एके (न) निर्विंशतिः एकान्नविं शतिः । एकान्नत्रिंशत् । एकान्चत्वारिंशत् इति ॥ कर्तृकरणे कृता बहुलम् ॥ ४४ ॥ १ करेि करणे च। या नृतीया तदन्त सुमन्त कृदन्तेन सुपा सहैकार्थीभाव वा समस्यत। तत्पुरुपश्ध समासी भयति । राज्ञा हतः राजहतः। भहिना दg: ક્ષિણઃ । नखैर्निर्मिनः नरसनिर्भिन्नः । परशुना छिन्नः qRTच्छिन्त्रः । एवं सुलभः दुर्लभः l अरिदुर्जयः 1लेीकदुर्दर्शनः । प्रपदप्रद्दरः । पादद्दारकः । पदाहितिः शस्रप्रहतिरिति ! घहुलग्रद्दणात् किञ्चित् करणमपि SSS DDSDD DDDS DD DD D DD