पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ सरस्वतकण्ठाभरणं [अध्या० ४. भरतगोत्राच प्राच्याद्य इ(न्?ट्र) विहितस्तदन्तादपत्ये गुर्वीयते विहितस्य प्रत्ययस्य लुङ् न भवति। भरतानामपि (वाfआ)च्यत्वात् 'प्राच्यादिज्ञ' इत्यनेन प्राप्तस्य प्रतिषेधः । यौधिष्ठिरिः पिता यौधिष्ठिरायणः पुत्रः । अार्जुनिः पिता अार्जुनायनः पुत्रः 'अब्राह्मणादि’त्यनेनापि लुङ्न भवति l ञिदार्षण्येभ्योऽणिञोः ॥ २१० ॥ ञिदादयो गोघ्रप्रत्ययाः । ञिदन्तादार्पात् ण्यन्ताच्च परयोरणिञोरपत्ये विहितयोर्ले(ड्न ? ग्) भवति । ञितस्तावत्-*विदोर्व’ इत्यादिनाञम् । तस्माद् गुर्वायत्ते इञम् । तस्य लुक् ! बैदः पिता चैदः पुत्रः । आर्षः ऋप्यण् । तस्माद् गुर्वायत्ते इञम् । तस्य लुक् । वासिष्ठः पिता वासिष्ठः (पुत्रः ) ण्यः, ‘कुरुशकन्धु' इत्यादिना ण्यः l तस्माद् गुर्वीयक्ते इञम् । तस्य लुक् । कौरव्यः (पिता । कौरव्यः) पुत्रः । (अ ? न)नु च कौरव्यशब्दः तिकादिषु पठ्यते । ततः फिञा भवितव्यं कौरव्यायणिरिति । क्षत्त्रियगोत्रस्य तत्र तिकादौ ग्रहणं ‘कुरुनादिभ्यो ण्यः' इत्यनेन विहितस्य ! (च ? इ)दन्तु घ्राह्मणगोत्रं ‘कुर्वदिभ्यो ण्य' इति । अणः खल्वपि -तिकादिभ्यः फिञ् । ततो गुर्वायत्ते ग्राग्जितीयोऽण् । तस्य लुक् । तैकायनिः पिता तैकायनिः पुत्रः । एभ्य इति किम् । शिवादिभ्योऽणु ॥ ततो गुर्वायत्ते इङ् । तस्य छङ् न भवति । कैौह(लिः ? ल:) पिता कोहलिः पुत्र. । अपत्ये गुर्वायते इत्येव । वामर(थ ?थ्य)स्य छात्राः वामरथाः।। ‘कुर्वदिभ्यो ण्यः' । तस्मात् ‘कण्वादिभ्यो गोत्र' इति शैपिकोऽण् । तस्य लु(ग् ? लुङ् न) भवति । अणि झेरिति किम् । दाक्षेरपत्यं दाक्षाय(णि ? णः) ॥ इत्येकयेर्वहुपुलेपिनो वहुषु लुके लुक् ॥ २११ ॥ घहुषु लो(प ? योऽ)स्यास्तीति बहुपुलोपी अंञादिः । तस्य द्वयेकयोरुत्पन्नस्यं तदन्ताद् गुर्वायत्तेषु घहुप्वपत्येषु विहितस्य लुकेि लुग् मवति ! विदस्यापत्यं वैदः। वैदस्य वैदयेवी अपत्यनि गुवीयतानि। तस्मादत इञ्। तस्य *ञिदार्पण्येभ्योऽणिञोः' इति लुक् । तस्मिन् सति अनेनाञो लुक् । पिदाः । पश्चाल• । न ह्यश्च॥ञम् बहुपूत्पन्न इति *यञञोः' इत्यादिना न प्राप्नेोतीति लुग् विधीयते । एपमङ्गस्यापल्यगू अाङ्ग ! तस्य तयोर्वा