पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/185

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

민io : हृदयहारियाख्यया वृत्या समेतम् । 8& पानागरिपत्यं पात्रागारि: पिता पुत्रश्ध । माठीपणे: पेता पुत्रश्या ! फकी लुक् । प्राच्य[६तं किंम् । दाक्षेः पिता दक्षयणः पुत्रः 'II न तौल्वालिधारणिवारणिरावार्णिदैलीपिर्दैधतिदैवमति वैवयशिप्रादोहनिचाफरदक्यासुरिपौष्करसद्यानुराहतिभ्यः ॥ { ૨૦૭ (ા तैरवलादिभ्य इञन्तेभ्यः ग्राच्यगोत्रेभ्यः परर्थापत्यश्रत्ययस्य पूर्वैसूत्रेण प्रासो लुङ्न भवति• ! तैल्पलिः पेता तैल्वलायनः पुत्रः ! धारणिः पिता । धारणायनःपुत्रः:} घारर्ष्णिः पिता चारणायाः पुत्रः ! रावणेः DD DDDDB BDDS t gDg BD ggDDDL DD S BDBDg पिता दैवतायनः पुत्रः । दैवमतिः पिता ६यमतायनः पुत्रः ! दैवयज्ञैः पिता दैवयज्ञायनः पुत्रः । प्रादोहनः पिता प्रादोहनायनः पुत्रः । चाफग्दाकैिः पिता चाफग्दकायनेः पुत्रः । ननु चफग्दकशब्दः कुर्वीदिषु पठ्यते । ततश्चास्माँJयप्रत्ययेन भक्तिव्यम् ! नै3म् ! क्षत्यिवचनस्य तञ्च ग्रहणात् । ब्राह्मणवचनादुदङ्कादिदर्शनादेशेनेव भवति । असुरिः पिता असुरायणः पुत्रः । पैष्क९७ादिः पिता पंप्करसादायिनः पुत्रः } अानुराहतिः पिता अनुराहतायनः पुत्रः ॥ - 'r' =. § A. ܕà आनुतिनैमिश्यासिन्धकिचैङ्गिपैटधाहिंसिपाकिपैसीतिवैहतिवैकर्णैिकाकैरिकरेणुपालिभ्यः ॥ २०८ ॥ अानुल्यादिभ्य इञन्तेभ्यः प्राच्यगोत्रैभ्यः परयापृत्यप्रत्ययस्य लुङ् न भवति । अत्रापि पूर्वेण प्राप्ते प्रतिपेधः । अनुतिः पिता आनुतायनः पुत्रः । नैमिशेः पिता नैमिशायनः पुंश्रः ! असिवन्घकेः पिता । असिबन्धकायनः पुत्रः । चैङ्गैः पिता चैङ्कार्थनः पुत्रः । पैष्टिः पितां पैण्टायनः पुत्रः । अर्हिसिः पिता आहिंसायनः पुत्रः । पैंरकैिः पिता । पैरेकायणः पुत्रः । पैंसीतिः पिता पैसीतायनः पुत्रः । वैद्दतिः पिता वैद्दतायनः पुत्रः । वैकर्णेिः पिता चैकर्णायनः पुत्रः ॥ (कं ? क)कैरेिः पिता (क?क)कैरायणः पुत्रः । करेणुपालिः पिता करेणुपालायनः पुत्रः ।। भरतगोत्राच ॥२०॥९॥