पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/183

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सरस्वतौकण्ठभरर्ण {अध्या० ४. रकाः । अग्रेिवेशाद् गगीदिखाद्यञ्। दसेरकादत इन् । अनिवेशदसैरकाः । वाकनखयश्च (गौतम ? श्वागुद)परिणद्धयश्च । अत इश्यू क* नखश्वगुदपरिणद्धाः । लाङ्कयश्च शान्तमुखयश्च ! अत्राप्यत इश् ! द्रुशान्तमुखाः । उरसशब्दात् तिकादित्वात् फिञम् । लङ्कटशब्दादिल् ' अ* सायनश्च लङ्कटयश्च उरसलङ्केटः | षड्भ्यश्चोपकादिभ्यः ॥ १९६ ॥ उपक लमक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णसुन्दरइयेतेश्यः पड्ये विहितस्यापत्यप्रत्ययस्य द्वन्द्रे लुश भवति । औपकायनाश्व लामकाग्रनश्च उपमः । वा भ्रष्टकपेिट्रलाभ्याम् ॥ १९७ !! • भ्राष्टकयश्च कापिष्ठलयश्च भ्रष्टककपिष्ठलाः । काष्र्णजिनयश्व कार्णसुन्दरयश्च कृष्णाजिनकृष्णसुन्दराः । न गोपवनादिभ्योऽष्टभैयः ॥ १९८ ॥ गोपवनादिभ्यः शव्देभ्योऽष्टभ्यः परस्यापत्यप्रत्ययस्य लुङ् न भवति । (दिवा ? विद)द्यन्तर्गणोऽयम् तत्राञोऽपत्यप्रत्ययस्य ‘यञञोः' इत्यादिना लुक् प्राप्तः प्रतिपध्यते ॥ गौपवनाः । शैग्रवाः । बैन्दवाः ॥भाजनाः । अाश्चायतानाः । श्यामाका' । श्याम्बकाः ।। *चापणः । एतावन्त एवाष्टौ गोपघनादयः । अष्टभ्य इति किम् । हरिताः । केिन्दसः ॥ll प्रग्जितीयेऽचि ॥ १९९ ॥ यस्यापत्यप्रत्ययस्य लुग्विहितम्तस्य प्राग्जितीयेऽजादी विपये लुइन भपतेि । पयालानामिमे पाघालीयाः । ऐक्ष्वाकीयाः । भार्गवीयाः । आगम्तयाः । प्राजितीय इति किम् । गर्गम्यो हिर्त गर्गीयम् । अपीति किम् । गर्गम्य आगतः गर्गरूप्यः । गर्गमयः । गोत्राछ् ॥ २०० ॥ अपत्यप्रत्ययान्ताद् गुर्बीपतपेिहितस्य प्रामितीयेऽजादी पेिपयभूते ॐग् भवति । फपिञ्जलादस्यापत्यं कपिम्जलादेिः । तस्यापत्यं गु “, “arra n tirrivi ta' r, ura;;. LSLLL LLLLLLLLSLLLLLLLL LLL S LLLLL LLLL L LC LCL LLL LLL LLL LLLLL S M