पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/182

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጿgጻ सरस्वतकण्ठभरण [লাজমাe 8, शीर्षांच मायात ॥ १८८ ॥ शीर्पशब्दात् क्रोग्नुशब्दाञ्च परस्मान्मायशब्दाद् विहितस्यापत्यप्रत्ययस्य घहुष्वास्त्रयां लुग भवति। शीर्पमायाः । कोटुमायाः । अत्रापीजी लुई ॥ अत्रिभृगुकुत्सवसिष्ठाङ्गिरोगोतमेभ्यः ॥ १८९ ॥ • अब्यादिभ्यः परस्यापत्यप्रत्ययस्य बहुप्वखियाँ लुग् भवति । अत्रि शब्दाद् ‘इतेऽर्निञ' इति ढको लुक् । इतरेभ्यस्तु ऋष्यणः । अत्रयः ! भृगवः । कुत्साः । वसिष्ठाः । अङ्गिरसः । गोतमाः । बहुष्वित्येव । अत्रेयः ! भार्गवः । अस्त्रियामित्येव । अत्रेय्यः स्त्रियः ॥ अस्तयः ॥ १९० ।। आगस्त्यशब्दस्याणन्तस्य बहुप्वखियामगस्तय इति पात्यते । अगस्तयः 1 ऋष्यणो लुक् । अबहुत्वे श्रागस्त्यः अागस्त्यौ । अस्नियामित्येव । अगस्त्यः स्त्रियः । बह्वचः प्राच्यादिञः ।। १९१ ॥ वह्वचः प्रातिपदिकात् प्राच्यगोत्रादिभूताद् य इञ् विद्दितस्तस्य घहुषु लुग् भवति । पन्नागाराः । मन्यरेपणाः । युधिष्ठिराः । अर्जुनाः । उाठ्काः । प्राच्यमूर्तनामपि प्राच्यम्रहणेन ग्रहणम् । घहुच इति किम्। वे{ज?}कयः । प्राच्यादिति किम् ! यालाकयः । द्दास्तिदासयः । बहुष्वित्येव । मान्थरेपाणिः । ये शरावत्याः सरितः पूर्वोत्तरेण वहन्रयः पूर्वतो दक्षिणतो वा भवान्ति ते प्राच्याः । ये पश्धिमत उतरतो वा भवन्ति ते उदीच्याः॥ उपकलमकभ्रष्टककपिष्ठलकृष्णाजिनकृष्णसुन्दरपिङ्गलकृष्णपिङ्गलककलशीकण्ठदामकण्ठजटिलकवधिरकेभ्यो वा [॥ १९२ ॥ । उपकादिभ्यः परस्यापत्यप्रुत्ययस्य यहुषु वा लुग् भवतेि । उपृकाः । अपकायनाः । लमकाः । (ल ? ला)मकायनाः ! अभ्यां नडादित्वात् DS0S DDS S DDDDS DD S DDDS S0S rDDD काष्र्याजिनपः । कृष्णसुन्दराः । काप्र्यसुन्दरयः । पिङ्ग(लक ?ला।) पैङ्गट(किः?}यः ! (कृष्णपिङ्गलकाः । काप्र्गपिङ्गलकयः ।) कलशीकण्ठाः ।