पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० सरस्वतीकण्ठाभरणं [লক্ষযাe ?, गङ्गादिभ्योऽपत्ये फिन् भवति । गाङ्गायनिः । सांज्ञायनिः ! औरक्षायनिः शैखायनः । वाह्यकायनिः । खल्वकायनिः । शाल्यकायनिः । लैमकायनिः । वासवायनिः । कौरवायणिः |{{ दगुकोसलकर्मीरच्छागद्वेषेभ्यो युटूच ॥ १५९ ॥ दग्वादिभ्योऽपत्ये फिञं भवति युडागमश्च ! दागव्यायनिः ! कौसस्यायनिः । (अ)क्षत्रियवचनोऽयं केोसलशब्दः ! क्षत्रियव षनातु 'वृद्धेत्” केौसलाजादाञ्ञ्य' इति ञ्यडेव भवति । कामयिष्याणः । कारुविद्दितमिश्रं पयश्च बाधते । छाग्यायनिः । वा(र्षभ्या ? प्य)याणिः ॥ द्वद्यचोऽण्ाः ॥ १६० ॥ द्रव्यच्कादणन्तादपत्ये फिञम् भवति । इञोऽपवादः । कर्तुरपत्यं कार्तैः, तस्यापत्यं कर्त्रापणिः } शिवाद्यण् ! अण इति किम् ] दाक्षायणः 1 द्वयञ्च इति किम् । औपगविः ॥ ल्यदादिभ्यो वा ॥ १६१ ।। स्यदादिभ्यः शब्देभ्योऽपत्ये फिअप्रत्ययो वा भवति । स्यादायनिः । त्यादः । यदायनिः । यादः । अणेव प्राप्तः | वृद्धादगोत्रात ॥ १६२ ॥ गर्गादिवत् प्रसिद्धं गोत्रम् । ततोऽन्यस्माद् वृद्धसंज्ञकादपत्ये फिञप्रत्ययो वा भवति ! अम्रगुप्तायनिः ! अम्रगुप्तिः ) ग्रामरक्षायणिः । ग्रामरक्षिः ! रैवन्तायनिः ! रैवन्तिः । नैौवाहायनिः । नैौवाद्दिः। कारुवाचिनोऽ(न?)नेन स्वविपये परत्वात् फिञ्, ! नापितायन्नेिः । नापतिः । वृद्धादिति किम् । याज्ञदति: 1 अगेनादिति किम् । औपगविः ॥ वाकिन्नगारेधकार्कट्यकाकलङ्कचर्मिवर्मिभ्यः कुट् च በ ጳቘኳ ፬ घाकिनादिभ्योऽपत्ये च फिञ् भर्धृति । कुट् चास्यागमः । यदि वृद्धमगोत्रं (श)ब्द(कू? रूपं) तस्यागमार्श्वमेव ग्रहणम् । अन्येफामुभयार्ययू