पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

To t.) हृदयहारिण्याख्यया वृत्या समेतम् । R & सेनान्तकारुलक्षणेभ्य इणु च ॥ १५४ ॥ सेनान्तात् प्रातिपदिकात् कारुवचनेग्यो लक्षणशब्दाञ्चापये इण प्रत्ययो भवति । चशब्दापण्यक्ष। हरिपेणिः । हरिषेण्यः । तान्तुवायिः । तान्तुवाम्यः । चार्धकैिः । वार्धक्यः । लाक्षणिः ! लक्षण्यः ॥} तिककितवसैन्धवशुभामित्रदेवरथनीडयज्ञयमुन्दोर सारथ्यलङ्कवेभ्यः फिञ् ॥ १५५ ॥ तिकादिग्योऽपत्ये फिञ्प्रत्ययो भवति ! तैकायनिः । कैतवायनिः । सैन्धवायनिः । शौभायनिः 1 (श्रामेत्रायाणः) । दैवरथायनिः । नैडायनिः । याज्ञापनिः । यामुन्दापनिः 1उरसस्यापत्यन् औरसायनिः ! अप्रथ्यायनिः । cf; li बालभीतग्राम्यरूप्यवरेपयोतथ्योदन्योरश्चन्द्रमस्सु यामन्सुपामन्ध्वजवद्भ्यः ॥ १५६ ॥ द्यूालादिभ्यः शब्देभ्योऽपत्ये फिञ्प्रत्ययो भवति । चालयनिः । भैतायनिः । ग्राम्यायणिः । रौप्यायणेः । वरेण्यायनिः ! औत(स्या ? थ्या)- यनिः । औदन्यायनिः । उरसोऽपत्यम् औरसायनिः । चान्द्रमसायनिः । सौयामायनिः । सौपागायनिः । ध्वाजवतायनिः ॥ तैतिलजाजलक्षैजयतसैकयतचौपयतचैटयतौरसकीरव्यगौकक्ष्यशाट्यर्भौरिक्रिभौलिकेभ्यः ॥ १५७ ॥ तैतिलादिम्योऽपत्ये फिञं भवति । तैतिलायनिः । जाजलयनिः । क्षेअग्रताग्रनेिः । सैकयतायनि। औप्रयतायनिः! शैटयतायुति । शैरिसस्यपूत्यम् औरसायनिः । कौरव्यायणिः । कौरव्यश्ब्दोऽत्र क्षयिवचनः, औरसशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् । यस्तु कुर्वीदिण्यप्रत्ययान्त तूत इञ्जेव मवति ! तस्य च लुक् । कैौरव्यः पिता । कौरव्यः पुत्रः । र्गौकक्ष्यायणिः । शाठ्यायनिः । भैीरिकायनिः । भौलिकायनिः ॥ गङ्गासंशोखाशिखावह्मकाखल्वकाशल्यकालोमर्कावसुकुरुभ्यः || १५८ ॥