पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातकादिभ्यः खियां डीप्प्रत्ययो भवति । जातित्वेऽपि रुीविषय* स्वादप्राते वचनम्। धातकी। केन्की । तर्केरी 1 शीरी। घदरी। कुवली । लचली । आमलकी । मालती । वेतसी । अतसी ! आढ कदरकदलगलूचवाकुचनाचमाचकुम्भकुसुम्भयूथ थकरीरसञ्छुकवछकेभ्य: ll `** ll कदरादेिभ्यः स्नियां ङीप्प्रत्ययो भवति | जातित्वेऽपि स्रुत्रीविषयत्वा* राते वचनन्। कदरी । कुदी !गी ! बाड्नी! म । मार्च - कुम्भी। कुसुम्भी। यूी । मेथी । करीरी । सलकी ! वलकों । पैप्पलहरीतककोशातकशमतमसुपवन्य्ङ्गधृङ्गविश्वबर्बरशष्कुण्डपिर्णडमण्डलेभ्यः ॥ ६० ॥ पिपठादिभ्यः खियां डीप्रत्ययो भवति । जातित्वेऽपि स्त्रीविषयस्वादप्राप्ते वचनम्। पिप्पली । हरीती । कोशातकी । शमी । तमी ! सुपवी । श्रृङ्गी । भ्रङ्गी । बेिम्त्री । बबैरी । शष्फुण्डी । पिण्डी मण्डर्ली॥ यूपसूपशूर्पसूर्ममहमठपिठरोदैगूई(श्धा'थु)खार’ काकणेभ्यः ॥ ६१ ॥ll यूपादिभ्यः स्त्रियां ङीष्प्रत्ययो भवति । जातित्वेऽपि ख्रीविपूय दप्राप्त वचनम् । यूपी । सूपी'। शूर्पीं । सूर्मी । मही। मठी । पिठरी । उर्दी। गूर्दी। पृथ्वी । खारी । काकणी । द्रोणवृसासन्दालिन्दकन्दलदेहलशप्कुलशचसूच मञ्जरालजवैजयन्तेभ्यः ॥ ६२ ॥ ट्रेणादिभ्यः खियां डीप्रत्ययो भवति। जातिवेऽपि खीविपयत्वोंदाप्ने वचनम् । द्रोणी । वृसी । आसन्दी । अलिन्दी । कन्दली ! देहली। शप्कुर्छा । शची । सूची । मञ्जरी । अल्जी । वैजयन्ती ॥ ,एडद्रोणबूसास' श्ध. ग. पाठा' ܘܪ' ܀ HT3 ܀ܕ̄ "s, w. "afT ,ܖ 3 ६' ‘ली uदेण' G. पाठ:.