पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/129

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पं० ४.] हृदयहारिण्याक्ष्यया गृत्त्या समेतगू। १२१ मत्स्यमनुष्यमुकयहयगवयश्र्यद्रुणोंकणक्रोष्टुतक्षश्चानडुद्भ्यः ।। ५५ ॥

  • . r , r

श्वन्तक्षभ्यां नान्तत्वात् डीपि क्रोष्ट्रवनडुद्भ्यां तत्काप्यप्राप्ले(१) वचनम् । मत्स्यी । मनुष्यी ! मुकयी । हयी । गवयी । ऋश्यी । छुणी । उकणी । क्रोष्टी । 'स्त्रियामि'ति 'क्लुशस्तुनस्तुट्च' । तक्षी । शुनी । अन्ड्ही । भामः स्त्रियां वा विधानादनङ्क्षाहीं ॥ भौरिकिभौलिकिभौलिङ्गयौद्राहमानालम्ब्यालब्ध्यालक्षिसौधर्मीयस्स्थूणारट्टगौतमंपचिकेभ्यः ॥ ५६ ॥ भौरिक्यादिभ्यः स्चियां डीयप्रत्ययो भवति । भैरिकिमीलिक्योः ौडयादित्वाद् भौलिङ्गश्चादीनां गुरूपोत्तमस्वात् 'अणिञोरि’ति व्यङ्गेि प्र, गौतमस्य शाङ्गीरवादित्चात् अापकिस्य त्वअन् १रपात् डङ्गीनेि प्राप्ते घचनम्। मौरिकी भौलिकी। क्रौडयादिपाठत प्यइपि भवति। भौकिया। मैलिक्या । भौलिङ्गी । औद्राहभानी । आलम्बी । आलब्धी । आलक्षी । सौधर्मीं । अयःस्थूणी । आरट्टी । गीतमीं । शाङ्गरवादित्वात् डीनधि भवति । स्वरे विशेपः । अपचिको नाम जनपदसमाननाम् क्षत्रेियः ! तस्याफ्ल्यं स्त्री । अञ् । तस्य त्रिया लुक् । तत्र प्रत्ययलक्षणेन झीपू प्राप्नोतेि । आपश्चिकी ॥ दोर्टनाउनटपटसृपाटघूलाटपेटपट्पटलपुटकुटपट सेभ्यः ॥ ५७ ॥ दोटादिभ्यः स्त्रियां डीश्रत्ययो भवति । दोटशब्दादापबिकवतु शैनि प्राप्ते नष्टtदजातिवषनरीवादन्येभ्यः स्त्रीविषयासाठ्ठापि प्रापे वचनम् । दोटी । नाटी । नटी । पार्टी । (सुपार्टी ) मूलाटी । पेटी । पर्टी । पटली । पुष्ठी । कुष्ठी । पाण्टर्सी ॥ मात्रे’:', R 'ਕ' સ્વ. વ. તા:“. . S' 3.