पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/127

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

πο ...) हृदयहारिण्यास्यया धृत्या समेतम्l 饮3领 नुकू चान्तर्वती गर्मिण्याम् ॥ ४४ ॥ अन्तर्पतः शब्दाद् गर्मिण्यां विपये लियां ड(अत्ययी तुगू: गाश्च भवति । अन्तर्पत्नी गर्भिणी । अत एव निपातनान्गतुं गर्भ* शयामिति किग् । अन्तरस्याः शालाया अस्ति । पतिवतेो भार्यायाम् ॥ ४५ ॥ पतिपच्छब्दाद् भार्यायां लीप्रत्ययो मुगागमब्ध भवति । पतिवत्नी भायी । अनयोर्यत्त्वं निपातनात् । भार्यायामिति किमू । पतिमती पृथ्वी ॥ पत्युर्न ऊढायाम् ॥ ४६ ॥ पतिशब्दस्य ख्रियां भार्यायामूढायां नकारोऽन्तदिशो डी घ भवति । यजमानस्य पत्नी । ऊढायामिति किमू । सड्युहीताया मा भूत् ! भार्यायामिति किम् । स्कन्धेनोढायां मा भूत् ॥ सपूर्वस्य वा ॥ ४७ ॥ सपूर्वस्य प्रतिशब्दस्यानुपसर्जनस्य नियां नकारोऽन्तादेशो डीए च वा भवति । आशापत्नी अ|ाशापतिः । सपूर्वस्येति किम् । पतिरियं ग्रामस्य ! अनुपसर्जनादित्येव । अतिक्रान्ता पतिमतिपतिः ॥ बहुनीही ॥ ४८ ॥ सपूर्वस्य प्रत्युबाहुनीही ख्रियां नकारोऽन्तादेशी छप् च वा भवति l उपसर्जनार्थे अारम्भः ! स्थूलपतिः स्थूलपत्नी । दृढपतिः दृढपली । ರ್ಟ್ಗಣಿ तु स्थूलपतिशब्दस्य घहुव्रीहिः । न पतिशब्दस्यैबेतेि ti did समानैकवीरपिण्डभ्रातृपुत्रेभ्यः ॥ ४९ ॥ समानादिभ्यः परो यः पतिशब्दस्तस्य स्नियां नकारेऽन्तादशो डीप् च भवति ॥ नित्यं, पुनर्वेि A. ਬਾਗੀ ਸੀ । ਕੀ ਸੀ। R