पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० सरस्वतकण्ठभरणं [अध्या० ३ द्विगोः ॥ ३९ ॥ द्विगुसंज्ञकात् प्रातिपदिकात् स्रियां ङीप्प्रत्ययो भवति । पञ्चपूर्ली दशपूली iि परिमाणात्तडितलुक्यसङख्याकालबिस्ताचित कम्ददयानं ।l ४० rl सेल्याकालविस्ताचितकम्बल्येभ्यो यद्यन्यत परिमाणे तदन्तीदेव द्विगोस्तद्धितलुकि डीप भवति । द्विगुडवी ! त्रिगुडवी । परिमाणादिति किम् । पञ्चाश्चाः 1 दशाश्वाः । लुकीति किम् lद्विषण्या ! असंख्याकालविस्ताचितकम्वस्यादिति किम् । द्विशतf । द्विवर्षों । द्विविस्ता । यानित । द्वेिकम्वत्या । संख्याकालयोरपि परिच्छेदकत्वात् परिमाणत्वमा ॥ काण्डादक्षेित्रे ॥ ४१ ॥ काण्डे प्रमाणपरमाणमपरमाणम् । तदन्ताद् द्विगोस्तद्धितलुकेि सति अक्षेत्र एव स्नियां ङीय्, भवति । द्विकाण्डी रज्जुः | अक्षेत्र इति किम् । द्विकाण्डा क्षेत्रभक्तिः । प्रमाणादित्येव । द्वाभ्यां काण्डाभ्यां क्रतां द्विक५ड शटी (I पुरुपादृ ॥ ४२ ॥ पुरुपशव्दो यः प्रमाणपरिमाणं तदन्ताद् द्विगोस्तद्वितलुकेि वा उच्य् भपति । द्विपुरुपी परिखा द्विपुरुपा परिसा । प्रमाणे विहितस्य मात्रटो लुङ् । परिमाणादियेघ । द्राभ्यां पुरुषाभ्या क्रीता द्विपुरुपा ॥ केवलमामकभागधेयपापापरसमानायेकृतसुमङ्गलभेपञ्जेभ्यः संज्ञायाम् ॥ ४3 ॥ केपलादिभ्यः प्रतिभ देकेभ्यः संज्ञायां विपये रियां ही प्रत्ययी भपति । फेपली । मामफी । भागपेयी । पापी । चपरी । समानी । आर्यछुती । सुमङ्गली। मेपी । संज्ञायामिति केिग। केवला । मामैका । मामपशब्दान् टगन्तत्वेनैय प, सिद्धः संशायां नियभ्यते ।