पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/103

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to &. हृदयहारिण्याख्यया वृत्त्या समेतम् । ९७ कदाचित् कर्मधारयः सर्वर्धनाद्यर्थः ॥ ५५ ॥ सर्वधनाद्यर्थ: कदाचित् कर्मधारयो चहुंत्रीहि । किं प्रयोजनेम् । सर्वधनीत्यादी कर्मधारयप्रभृतिभिर्मत्वर्थीयैरन्यपदार्थस्या(विभि)धानं यथा स्यात् । कः पुनरसौ कालः ! यत्र कश्चिच्छब्दविशेषोऽर्थेविशेपो वाभिधित्सितो भवति। शब्दविशेपी यथा- सर्वधनी सर्ववीजी सर्वकेशी कृष्णतालुकी। अर्थविशेपो जात्यादिः । यथा गोखरबदराणाम् । कृष्णसर्पवान् वल्मीकः । नीलोत्पलवत् तटाकम् । महापुरुपवान् पुरुपव्याघवान् आम इति । पूर्वपदातिशय आातिशयिकाद् बहुव्रीहिः सूक्ष्र्मवस्त्रतराद्यर्थः ॥ ५६ ॥ यत्रान्यपदार्थप्राधान्ये वाक्ये उत्तरपदार्थस्यतिशयो विवक्ष्यते तत्र पूर्वमातिशायिकः पश्चाद्बहुव्रीहिर्भवति । उत्तरपदातिशय आतिशयिको बहुत्रीहिर्वद्दवाढ्यतराद्यर्थः ॥ ५७ ॥ घहवोऽतिशयेना(स्या?ढ्या अ)स्मन् देशे घहृाढ्यतरः । बहुसुकुभारतर इतेि । उपसर्जनं पूर्वम् ॥ ५८ ॥ समासशास्ने 'मथमानिर्दिष्टमुपसर्जनमि'त्युक्तम् । तत् समासे पूर्व निपतति । अव्ययम् अधिस्त्रि ! द्वितीया कष्टश्रितः । तृतीया शङ्कुलाखण्डः । चतुर्थी यूपदारु । पश्चमी घुकभयम् । पठी राजपुरुषः। सतमी अक्षशौण्डः । विशेपणं नीलेोत्पलम् । उपपदं कुम्भकारः | प्रथमानिर्दिष्टस्योपसर्जनस्याश्रयणादप्रधानं(स्याप्य ? स्य) प्रथभानिर्दिष्टस्य पूर्वनिपातो न भवति । गोगर्भिणी पुरुपव्याघ्रः ॥ राजदन्तलिप्तवासितसिक्तसंमृष्टभृष्टलुञ्चितनग्मुपितावछिन्नपकार्षितोतोसगाढाधमणेंतिमर्णपरश्शतपरस्सहस्नादिषु परम् ॥ ५९ ॥ LLSSMSSSLSSSMSSSLSSSLL LSLSLSSSLSSSMSSSLS १. #धान्पावल्क' (), २ ' 'क्ष्मतरा' ख. गा पाठ. in U