पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/101

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पo ३•] एदयहाण्यािस्यया वृत्त्या समेतम् । ዒኳ विरोधन्यद्रव्याणे ॥ ४७ ॥ परस्परविरुद्धार्थान्यद्रव्यवाचीनि सुवन्तानेि समाहार एव चार्ये घा समस्यन्ते । द्वन्द्ध समारोी गवति । सुखदुःरपैं सुखदुःसे । शीतोष्य शीतोष्णे । पूर्वापरं पृवीपरे । अधरोत्तरम् अधरोत्तरे । विरोधी नीति किग्र ! कामक्रोधी धर्माधगैं । श्रद्रब्याणीति कियू । सुरादुःखाविमै आर्मी । शीतोष्णे उदके । 'पूर्वापरी तोयनिधी । अधरोत्तरायोर्धी । अद्रव्य पचना: सन्तो ये द्रव्यवचना भयन्ति त इह प्रत्युदाहियन्ते । ये तु नित्य द्रव्यवचनास्तेपामुत्तरस्येण विभापैव भपति । छायातपौ छायातमम् । रात्रिदिवसं राििदवसाविति । शेपमुभयोः ॥ ४८ ॥ शेर्प सुबन्तमुभयोतिरेतरयोगसमाहारयोधाधयोः समस्यते । द्वन्द्श्ध समासी भवति । अश्वघलीवर्दी अश्धवलावर्दम् । गोघलीपर्दी गोवलीवर्दम् ।। अश्धबडवैी अश्धडपमू । तेिप्यपुनर्वसू प्यिपुनर्वसु इतेि !! प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावः ॥ ४९ ॥ योऽयम्'अव्ययं विभक्तयर्थ' इत्यादिनाव्ययीभावसमासं पिहितः, स प्रायेण पूर्वपदार्थप्रधानो भवति । अधिशि । अधिकुमारि । आयेणेति किम् । शाकप्रति द्विमुनीत्युत्तरपदार्थप्रधान, ! तिष्ठद्गु उन्मतग#मिल्यन्यपदार्थप्रधानोऽपि भवति । उत्तरपदार्थप्रधानस्तत्पुरुपः ॥ ५० !! योऽयं 'द्वितीया श्रितातीतपतिते'त्यादिना तत्पुरुपी विहितः, स प्रायणेोत्तरपदार्थप्रधानो मपति । कष्टश्रितः राजपुरपः । नीलोत्पलन् । शस्त्रीश्यामेतेि । प्रायेणेति किंम् । गोगर्भिणी पुरुष्पव्याघ्रः पूर्वफाय: निष्कौशाम्बिरितेि पूर्वपदार्थप्रधानः । एहीडम्। एहियपम । पचतभृज्जत। खादतमीदतेत्यन्यपदार्थप्रधानोऽपैि भवति ॥ अन्यपदार्थप्रधानी बहुवीहिः ।। ५१ ॥ योऽयं 'शेपो बहुव्रीहिरि'त्यादिना प्रहुनहिममास उत्तः, स भायेणान्यपदार्थप्रधानो भवति । चित्रगुः । शमलगु । उद्देर्नुखः । अस्ति