पृष्ठम्:समयमातृका.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८ समयः]
५७
समयमातृका।

वेश्यालताः सरागं पूर्वं तदनु प्रलीनतनुरागम् ।
पश्चादपगतरागं पल्लवमिव दर्शयन्ति निजचरितम् ॥ १२६ ॥
इति समयमातृकायाः कङ्काल्या बुद्धि संविभागेन ।
भुक्त्वा वणिजः सकलं. कलावती पूर्णविभवाभूत् ।। १२७ ॥
इति बहुभिरूपायैः कुट्टनी कामुकानां
कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (?)
वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं
तदपि हारिणशावाः कूटपाशं विशन्ति ।। १२८ ॥
समयेन मातृका सा कृत्रिमरूपा कता कलावत्या ।
तन्नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ।। १२९ ॥
श्रीक्षेमेन्द्रकृतायां समयमातृकायां कामुकप्राप्तिर्नामाष्टमः समय:
सालंकारतया विभक्तिरुचिरच्छाया विशेषाश्रया
बका सादरचर्वणा रसवती मुग्धार्थलब्धा परम्
आश्चयाचितवर्णनानवनवांस्वादप्रमोदाचिता
वेश्या सत्कविभारतीव हरति प्रौढा कलाशालिनी ।। १ ।।
संवत्सरे पञ्चविंशे पौषशुक्लादिवासरे ।
श्रीमतां भूतिरक्षायै रचितोऽयं स्मितोत्सवः ॥२.
अद्रिच्छिद्राविनिद्ररौद्रफणिनामत्रास्ति कालं कुलं.
मत्तास्तत्र वसन्ति दन्तिपतयः सिंहाश्रयेयं गुहा

तद्देशप्रसिद्ध लौकिकालदे. अर्थात् १७५० मिते खिस्ता क्षमन्द्रेण समयमा

का प्रणोता. गतकलिवर्षेण पञ्चविंशतिरहितेषु शतभक्तपु यदवशिष्यते, स एव लौकि- को लस्थैक सप्तर्षिसंवत्सरशस्त्र सवत्सादिनाम्रा कादमीरादिषु पर्वतदशपु व्यवहार राजतरक्षिणोकतापि प्रावो लौकिकादेन व्यवहाति. कलेगतः सायकनेत्रवर्षे: माय- यानिदिन प्रयाताः । लोक हि संवत्सर पत्रिकायां संतापमान प्रवदन्ति सन्तः ।। इति कस्यचितावाम, पविशतिरहित: कालगताब्दगण: गुप्तप्रिसंवत्सरों भवति, तत्र शतस. -एमा भोजन न केवलमसको चामिति गम्