पृष्ठम्:समयमातृका.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ समयः]
समयमातृका ।

समयमातृका । दानोद्यतेन धनिकेन विशेषसङ्गा
सक्तोऽयमित्यथ शनैरवसायितेन ।
लब्धान्तरस्वजनमित्रविसोधतेन ।
कि त्वन्निकारकुपितेन कृतो विवाहः ॥ १७ ॥
दत्त्वा सकृत्तनुविभूषणमंशुकं वा
यद्वानुबन्धविरलीकृतकामुकेन ।
यक्षेण सर्वजनतासुखभः प्रव
तीक्ष्णेन भीरु किमु केनचिदासतासि ।। १८
वित्तप्रदानविफलेन पलायमानाः
कौटिल्यचारुचटुला शरीव तोये ।
गूढं वशीकरणचूर्णमुचा कचेषु मा
कि केनचिन्न कुहकेन वंशीकतासि ॥ १९ ॥
निष्कासित हृदयसंचिततीववैरे
संदर्शितप्रकटकूटवनोपचारे ।
लोभाचयानपचयैः पुनरावृतेव (
प्राप्तः किमु प्रसभमर्थवशादनः ॥ २० ॥
कैनित्यसंभवनिज वणिनं त्यजन्त्या ।
यान्त्या तृणचलनदीतिनियोगलक्ष्मीम् ।
नष्टे बस्त्रविभवे विरते पुराणे
जातस्तक स्तबाकतोभवलामभङ्गः (८) ॥ २१ ॥
सिद्धः प्रयत्नविभवैः परितोषितस्य ।
४ दातुं समुद्यतमतिः खयमर्थशास्त्रम् ।।
नीतस्तव प्रचुरमत्सरयान्यया कि
गेहानिधिहुचनः खसखीमुखेन ॥ २२ ॥
कि वात्रसादपदवीमतिवाह्य कष्ट
लल्याधिकारविभवेन विवचितासि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:समयमातृका.pdf/५&oldid=341694" इत्यस्माद् प्रतिप्राप्तम्