पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । सर्वेषां पशुना तत्तत्स्वजनादि कृत्वा शिरोजनादि श्रोण्यञ्जनान्तमेकैकस्य क्रमेण करोति । शमित्रे स्वधितिप्रदानान्ते तस्य सस्य स्वरोः क्रमेण तत्तत्स्वस्वस्थान उपग- हनं शमित्रे स्वधिति प्रयच्छति यथास्थान, स्वरुमवगूोति पशुसूत्रे शमित्रे स्वधितेः प्रदानानन्तरं स्वर्ववगृहनस्य विहितत्वात् । अवगूहनपर्यन्तं क्रनेण प्रज्ञाताः स्वरवो अमावेव स्थापिता भवेयुः । पर्यग्नि करणं तन्त्रेण विभवन्ति तन्त्रमझानीतिसूत्रात् । पर्यग्निम्पः क्रियमाणेभ्योऽनुब्रूहीति प्रैष ऊहः। यत्तु केचित्परिती-हियमाणो योऽग्निरि- अग्न्यभिधानादनह इति वदन्ति तदयुक्तम् । पग्नि करोति पग्नि कृत्वेत्यादी नपुंसकलिङ्गानुपपत्तेः । ननु तवापि गाभण्यां पशौ पर्यनौ क्रियमाणे जुहोतीति श्रुती पुंलिङ्गानुपपत्तिः पर्यनौ क्रियमाणायामिति तदा स्यात् । नायमस्ति दोषः । तत्र पशोविशेष्यत्वेन पुलिङ्गाविरोधात । तस्म युक्त एवोहः । पर्यग्निकरणं सकृद्गृहीतेनै- वोरमुकेन । तत्र प्रतिपशु पग्निकरणम् । दयपृथक्व:म्यावर्तत इति सूत्रात् । तत्रापाव्यहोमः प्रथमषष्ठकादश संख्या विशिष्टपशूनां पर्यनिकरणे प्रथमे प्रथमापाच्य- होमः । षष्ठे द्वितीयापाव्यहोमः । एकादशे तृतीयापाव्यहोमः । पर्यनौ क्रियमाण इतिवर्तमानाकशान्त्रयोगात् । तत्रोपाकृताञ्छशमानान्यरस्थाजीवं देवानामपियन्तु पाथ इति पूर्ववदूहः । क्रमेण पशून्-मुच्याऽभाव्य प्रत्याश्रावित उप प्रेष्य होतहव्या देवेभ्य इति श्रेषः सकृदेव । विश्वन्ति तन्त्रमनानौति . सूत्रात् । रेवतीर्थज्ञपति प्रियधा विशतेति मन्त्रेण बहिर्या वपाश्रपर्णीम्या प्लक्षशाखया च पश्वारम्भः पशुसं- स्कारकत्वात्प्रतिपशु । यत्तु मुरूपस्यैव पशोरन्यारम्भ केविदिच्छन्ति तदात् । विभवान्त तन्त्रमशानीतिसूत्रविरोधाहिपिनपणीप्लस शाखाना भेदेन प्रतिपश्वारम्म. स्यार्थादेव सिद्धेश्च । नहि अन्यनीयवाहपाश्रपणीप्लक्षशाखाभिरन्यस्य पशोरारम्मः संस्कारोपयोगी भवति । एतेन यावतां पशूनामन्वारम्भस्तन्त्रेण संभवति तावत्सु समित्यपि निरस्तम् । यनमानानिमन्त्रणं तन्त्रेण विभवन्ति तन्त्रमनानीतिसूत्रात् । अत्र नानाप्राणो यजमानस्य पशुभिर्यज्ञमिति विशेषो मन्ने । अग्नेर्हरणं तत्र तन्त्रमने ईरणमितिसूत्रात् । एतस्याग्नेः पाकप्रयोजनत्वेन प्रत्यक्षार्थत्वाव्यपृथक्त्वेऽभ्यावर्तत इति सूत्राच प्रतिपशु प्राप्तौ तन्त्रमनहरणमितिवचनम् । एकस्यैवानेः पुरस्तान्नयने पाकरूपदृष्टप्रयोजनबलवत्तानुरोधेन रक्षोपहननरूपादृष्टफलस्यापि सिद्धरिति भावः । यावच्छामित्रदेशनयनं तावत्पर्यन्तमन्वारम्प इति नियमाभावः । एतादृशवचनामावात्। पशूनां नयनेऽनुग्रहमाह बौधायन:- यथाऽऽग्नेयमेवाध्वर्युपाश्रपणी यामन्वारभते पृथगि- तरान्परिकर्मिण उदम्चो नयन्त्यनुपूर्वमप्यतिषजन्त इति । अन्वारम्भः पृथक्पृथगेव भवति न शमितृकर्तृक परिकर्मिकर्तृकं वा । अध्रिगुस्तन्त्रेण । द्रव्यपृथक्त्वेऽम्यावर्तत इति प्राप्तापिदं वचनम् । तत्रेत्यं याजुषहौत्रानुसारिप्रयोगः-देव्याः शमितार उत० मेधपति- म्यो मेधान्म्यो आम रन्वेनान्माता. उदीचीनानेष. पृथिवी शरीराणि एकधै. o