पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । बामजिद्वाजनित्यायै समायुंदकमन्नादमनायायेति । तूष्णीमेव संमार्गदर्मानप्सु प्रक्षि- पति । नात्र यो भूतानामधिपतिरिति । हुतं तव स्वाहेतिलिविरोधात् । नास्ति वेदि- बहिनिविरोधात् ।

अपबर्हिषावनूयाजौ यजति देवौ यज यजेति पूर्वमनूयाजꣳ संप्रेष्यति यजेत्युत्तरम् ।

महाहविहीता• उद्गाता । यदुपयाज्यं राज्जुलमानीय तेनापबहिषावन्यानो चमति । अपगत बर्ययोस्ती बहिव्यतिरिक्तावन्यानो पनति । देवी यन यजेति पूर्व प्रथममन्यानं संप्रेष्यति । यन इत्युत्तरमन्या जम् । प्रथमस्यान्यानस्य द्वियजित्वाद्य. जिद्धयम् । उत्तरस्पैकपजियादेक एप यनिः । अहिरसो माऽस्य यज्ञस्य प्रातरनुवाक- रहोरिति नाराशंसान्याजे नपः ।

एतावत्क्रियते।

मान्यदुत्तरं कौत्यर्थः ।

यत्ते ग्राव्णा चिच्छिदुः सोम राजन्प्रियाण्यङ्गानि स्वधिता परूꣳषि । तत्संधत्स्वाऽऽज्येनोत वर्धयस्वानागसो अघमित्संक्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुर्नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते निष्ठ्यायतां देव सोम । यत्ते त्वचं विभिदुर्यच्च योनिं यदा स्थानात्प्रच्युतो वेनसि त्मना । त्वया तत्सोम गुप्तमस्तु नः सा नः संधासत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्यान्योऽन्यो भवति वर्णो अस्य । तस्मिन्वयमुपहूतास्तव स्म आ नो भज सदसि विश्वरूप इति चतसृभिरुदुम्बरशाखया दद्नर्जीषमभिजुहोति पञ्चभिः सप्तभिर्नवभिरेकादशभिस्त्रयोदशभिर्वा ।

जुहोति चोदितस्वारस्वाहाकारस्तत्तद्वगन्तेषु । पतमृभिग्भिः नुक्समार्गानन्तरं नासमृष्टेन पात्रेण जुहुयाच्छानान्तरप्रापितसंमार्गयोदुम्बरशाखया लौकिकन दधनी. षमभि ऋनीषस्योपरि जुहोति । पञ्चमिः सप्तभिर्नवमिरेकादशभित्रयोदशभिर्वेति पृथ- स्थगुपादानं समसंख्याव्यावृत्त्यर्थम् । आज्येनेति केचित्तरसंघरस्वाऽऽज्यनीत लिङ्गात्। तदयुक्तम् । दतिवचनविरोधापतेः । प्रोक्षणशब्दवदेवाऽऽज्यशब्दस्य दस्युपपत्तेश्च । १.क.बहिः ।लि।