पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - ६२० सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्र- जैताश्चतस्रो देवता यष्टव्याः । आज्यमागाविष्टाऽऽज्येन देवताश्चतस्रो यजतीति कात्यार यनः । कल्पकारश्च सन्नावेण पञ्चकृत्यो ध्रुवाममिधारयतीति ब्रुवन्नाज्यमागयोः सत्तं प्रदर्शयति । तत्र प्राकृताज्यभागार्थमेकमभिधारणे दृष्टम् । उपांशुयानचतुष्टयार्य चत्वारि । प्राकृताज्यभागयोः सत्त्व एवैतद्वचनमुपपद्यते नान्पथा । तस्माद्विद्यते एवाऽऽज्यभागाविति । अन्यत्तु मतम्-अस्त्वेतेषां प्रधानहविष्टमिहाऽऽज्यमागयोरनुप- देशात् । आतिथ्यायामुपदेशाच्चक्षुषी वा एते यज्ञस्येत्याग्यमामकार्यस्य चक्षुषः ।चक्षुषी वा एते यक्षस्य यदनीषोमावित्यत्राग्नीषोमयोदर्शनात्। सूत्रस्थस्याऽऽज्यमागशब्दस्याss. ज्यभागनिवृत्त्यर्थत्वाच्च प्राकृतावाज्यभागौ न भवत इति । आज्यमागाविष्ट्वा पोते. त्याश्मरथ्यस्तावेतौ न मवत इत्यालेखन इति भरद्वाजः । शंम्वन्ते यमनाज्यभागेत्याश्चला. पनः । मेक्षणेन चरूणामिति परिभाषया मेक्षणेनावदानम् । भदितियागानन्तरं मारुती- मृचमनूयात् । अदितिमिष्ट्या मारुतीमृचमन्वाहेति श्रुतेः । तत्र प्रक्षेपानन्तरमेवेति केचित् । अनुमन्त्रणान्त इत्यन्ये । प्रत्याक्रमणानन्तरमिति परे । इष्देति क्त्वाप्रत्ययात्प्रक्षे. पानन्तरमेवेति युक्तम् । मन्त्रसमानाये सूत्रे चानुक्तत्वात्कृताकृतं मारुत्यनुबवणम् । सा प मरुतो यद्धव इत्युक्ता बौधायनेन । समारूपावशादध्वर्युकर्तृकं मारुत्यनुबवणम् । नात्राऽऽधानीयादित्यवरुधर्माः। प्रापकामावात् । स्थाली चरुस्थाली । निष्कासः स्थालीमेक्षणसंलग्नो लेपः । चलोडनार्थी दर्वी मेक्षणम् । निष्कासस्य स्वतन्त्रतयोपा- दानास्पालीतः पृथस्कृत्यैव प्रज्ञातं निदधाति शिक्यादौ । एवं स्थालीमेक्षणे अपि प्रज्ञाते स्थापयितव्ये । निधानवचनादेव मेक्षणानुप्रहरणं न निष्कासनिधानबलादितरस्य हविःशेषस्य कृत्स्नस्य विष्टकृदादिचतुर्धाकरणान्ता कृत्स्नाऽपि प्रतिपत्तिरस्तीति गम्यते । अन्यथा स्थाली चरुशेष मेक्षणं च निदधातीत्येव ब्रूयात् । तस्मालेपमात्रं निधातव्यं तव्यतिरिक्तस्य सर्वाः स्विष्टकृदादयो यथायथं प्रतिपत्तयः कर्तव्या एवेति । अपूर्वस्वा- स्पाशित्रनिवृत्तिः प्राशिवमपि प्रतिपत्तिरिति केषांचिन्मतम् । अस्मिन्पक्षे प्राशिवमपि भवत्येव । चातुर्धाकरणिकब्रममागं ब्रह्माऽपि सः सहैव भक्षयति । शंयुवाकान्तत्वा- दिष्टेः शंयुवाकान्ते वा । एतचावशिष्टप्रतिपत्तिकर्मणामननुष्ठानपक्षे । अनुष्ठानपक्षे तु क्रमप्राप्ते स्थाने शेषकरणात्याङ्निधानमुत्सर्गकाले वा । अनेन त्यागो व्यावय॑ते । चकारः साहित्यार्थः । तेन त्रयाणामेकत्रव निधानं भवति ।

ध्रुवायाः शेषं करोति ।

पूर्ववयाख्येयं, प्रयोजनं च पूर्ववत् ।

शंय्वन्ता कृत्स्ना वा ।

भवतीत्येव शेषः । कृस्त्रा मवति न यजमानमागमवयति । यदि शंयन्तस्येतावतैव पाक्षिकर्शवतत्वलामे शवन्तेतिवचनं शंयवन्तत्वपक्ष एवायमपूर्ववप्रकारो न करनत्व.