पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्र- स्वरोः । अस्माद्धेतोः पाशुककर्ममध्य एवार्यतः स्वरोरनुनिष्पादनमाथिकस्तन्त्रेणैवापवर्ग: स्तन्त्रहेतुक एवापर्वर्गस्तस्य स्वरोरपवर्गो लौकिकत्वं स्यात् । तेन सवनीयाद्यर्थे भिन्नो भिन्नस्वरुरिति पूर्वपक्षः । सिद्धान्तस्तु अस्वकालत्वहेतु सिद्धावेव तन्त्रापवर्गता वक्तव्या सैव न समवति । स्वरो!पानुनिष्पन्नत्वेन य्पोत्पत्तिसमनन्तरमेव तस्योत्पादने सिद्धे यूपवदोक्षादिनाताककालस्य स्वार्थत्वमपि भवति । अतस्तत्रापवर्गताऽपि न । एवं च यूपदकर्मकालत्वात्स्वरुरपि तत्रमिति जैमिनिसूत्रार्थः । आहवनीय औत्तरवेदिकः । तस्पै यागाधिकरणत्वात् । अत एव मध्ये वचनम् । श्रौत्तरवेदिकप्रणयन प्रतिपशु प्राप्तं तनिषेधार्थमाहवनीयग्रहणम् । औत्तरवैरिकानेरधिकरणीभूताया उत्तरवेदेज्योति- टोमापूर्वप्रयुक्तत्वेन सर्वार्थत्वसिद्धौ तदाधेयस्यौत्तरवेदिकस्यापि सर्वार्थत्वस्य निर्षिवा. वात् । हत्यशूलस्यैकत्वविधानावृदयशूलस्याप्यकर्मकालत्वं बोध्यते । तेन यूपवृक्षजन्य एवं हृदयशूलः । स च यूपाहरणसमय एव संपादनीय इति सिद्धं भवति । यूपैकाद- शिनीपक्षे प्रथमोपस्थितत्वादग्निष्टस्यैवानोपोमीयानूबन्ध्यात्वम् । यद्यपि यत्रिषु यूफे- प्वालमेत बहिर्धाऽस्मादिन्द्रियं वीर्य दध्यात् , भ्रातृव्यमस्नै जनयेदित्यनेन प्रतिपशु यूपो निषिद्धस्तथाऽपि वचनबलात्पश्चेकादशिन्यां भविष्यतीति ज्ञेयम् ।

अपवृत्ते दीक्षापरिमाणे ।

अवधारितकद्विव्यायन्यतमदीक्षापरिमाणेऽपवृत्ते समाप्ते सति । एतेनोत्तरवेदिदेश इस्यादेः प्रापणीयादिवसेऽनुष्ठानं बोध्यते ।

उत्तरवेदिदेश उपरवाणां वा लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तस्य दक्षिणे पक्षे राजानं न्युष्पोत्तरत उदकुम्भं निधाय सर्वतः परिश्रित्योदीचीं द्वारं कृत्वा सोमविक्रयिणं प्रपादयति कौत्सꣳ शूद्रं वा ।

उत्तरवेविशीपरषदेशी मानेन ज्ञातव्यौ । उपरवाणामित्यत्र समासैकदेशस्य देश- शब्दस्यान्वयः । अङ्गीकृतश्च पाणिनिनाऽप्येकदेशान्वयोऽनुस्वारस्य ययि परसवर्ण इतिपूप्रस्थसमासैकदेशसवर्णशब्दस्योदस्थास्तम्भोः पूर्वस्येत्येतत्सूत्रगतपूर्वशब्दे । लोहितं रक्तवर्ण लोहितापावे स्वलोहितमपि । एतदुक्तं द्वैधे रोहिते चर्मणीति सूत्र बौधायनस्याप्यरोहित स्यादिति शाली किरिति । अनः शकटं तद्वाही बलीवर्दस्तस्येदमा- नई धर्म त्वक् । प्राचीनग्रीवं प्राग्निकस्थनीवमुत्तरलोमोपरिष्टालोम । तैलेन चर्मणा शुद्धिरिति विहितां शुद्धिं कृत्वोपयोक्तव्यम् । विहित चर्मणो ह्यलामे कृष्णाजिनं सर्वेषां प्रतिनिधित्वेन ग्राह्यम् । '५ 1