पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः।

सत्याषाढविरचितं श्रौतसूत्रं ।

गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

अथ सप्तमप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः ।

वात्सल्यास्पितरौ कपोलयुगलं स्वस्याऽऽगतौ चुम्बितुं दृष्ट्वाऽऽकुञ्चितमास्यपद्मममलं से पस्मितं सत्त्वरम् । भन्योन्यं शिवयोस्ततः सुवदने युक्त ह्यभूतां तयो- रित्य येन विनोदिती स भगवान्बालो गजास्योऽवतु ।। १ ।। विद्यामहागणपतिं देवं व्याडीश्वरं तथा । योगेश्वरी च वाग्देवी लक्ष्मीनारायणौ रविम् ॥ २ ॥ सत्याषाढ़ मुनिश्रेष्ठं जातरूपशिरोरुहम् । गुरूंश्च मातापितरौ नत्वेदानों यथामति ॥ ५ ॥ भोकोपाहन कुतुकाद्गोपीनाथेन धीमता । सत्यापाडेन रचितं सूत्रं व्याख्यायते मया ॥ ४ ॥ सूत्रचा िमया तर्तुमारब्ध मन्दशक्तिना । तत्रावलम्मो मम तु पारे गन्तुं गुरुस्मृतिः ॥ ५ ॥

सर्वकामोऽग्निष्टोमः।

काम्यन्ते ते कामा इष्टानि सर्व कामा येन साध्याः स सर्वकामोऽग्निष्टोमः । ते च कामाः स्वर्गप्रजापशुहिरण्यादयः । एवं क्रियान्तरसाध्या अन्येऽपि लोकन्यासात्सू. दमव्यवहितविप्रकृष्टज्ञानं भुवनज्ञान सूर्ये संयमादित्यादिपातञ्जलसूत्रबोधितयोगधारणा- साधनकमुवनज्ञानमपि सर्वशब्देन ग्राह्यम् । प्रगीत्यधिकरणीभूतसंख्यावाची स्तोग- शब्दः । स चात्र लक्षणया तत्संबद्धयज्ञायज्ञियाख्यस्तोत्रविशेषकरणकस्तुतिपरो ज्ञेयः । अग्नेः स्तोमः स्तुतियस्मिन्सोऽग्निष्टोमः । योगरूढं पदम् । अग्निस्तुतिसंपाद - केन यज्ञायक्षियनामकेन स्तोत्रेण संस्था समाप्तिर्यस्य सोऽग्रिष्टोम इति निष्कृष्टोऽग्नि . ५.