पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

91 पटछ: गोपीनाथभक्तमज्योत्स्नायाख्यासमेतम् । 'मति । प्रतिगीर्यते प्रत्युच्चार्यत इति प्रतिगरः । वक्ष्यमाणविशेषविशिष्टतया सकृदेचे "विधातुं शक्येऽपि सामान्यस्य पृथविधान प्रतिमाशब्दव्यवहारेऽपि समिनियमास्य 'अहमार्थम् । गोसामोद वेत्याहान इत्यत्र प्रतिगरोः भवतीति शेषः यापुनस्र्य प्रतिगरान्तरविधिमध्ये विधीयते तज्ज्ञापयति प्रतिगरान्तरमप्यस्ति मध्यवान्याहावे नियम्यते तेन शस्त्रमध्येऽयमेन स्याच्छनादाक्यं वा स्यात् । ब्राह्मणोक्तः शंसामोदै- चोमिति यति ।। प्लुतादिः प्रणवेऽप्तादिरवसाने व्यवहितस्मौ विशेषविधी अनन्तरस्य प्रश्वावसानरूपेण विषयभेदासंभवातू 1 प्रणवे प्रणव आहायो तर इति सूत्रं प्लुतादेरप. बादकम् । आहावोत्तरे प्रणवे प्रणव एव प्रनिगरो भवनि । आहात्र उत्तले यस्मात्स आवोत्तरस्तास्मिन्नाहावोत्तो प्रणाने प्रणवः प्रतिगले भवति । अवसाने चेत्यस्मिन्सूत्रे प्रणवः प्रतिगरी भवतीति शेषः ॥ शस्त्रन्ते शस्त्रसंध्ये वाइवसानेऽयं विधिर्भवति । अमवतो त्यनेन सूत्रेण विषयद्वयविकल्प उच्यते । यत्र यंत्र चान्त शस्त्रैः प्रणवेना- पस्यति प्रणवान्त एव तत्र प्रतिगरः । शस्त्रान्ते तु प्रणक, इत्यनेन पूर्वोक्तप्रतिगरद्वयस्थ । विषयव्यवस्थापनमात्र क्रियते । विस्तरस्तु तदीयाख्यानन्यादितो द्रष्टव्यः ।

नार्धर्चाल्लुप्यते ।

अर्धचर्चावसानकाल एव तस्य प्रतिगरस्य मुख्यः कालः । तत्पूर्वमुत्तरं वा प्रतिगरे . हो

नाभि प्रतिगृणाति।

अर्धसमाप्तिः प्रतिगरस्य कालः । तस्यापि.स्वकालानुत्तरी गौण इति न्यायमनु- मृत्याभि तत्पूर्व तदुत्तरं वा. न, प्रतिगृणीयादित्यर्थः । एतत्प्रायश्चित्तमापस्तम्बेनोक्तमू- यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वी स्वं नो अग्ने स त्वं नो भग्न त्वमग्ने अयासि प्रजापत इति चनन आहुती हुयायातोश्चेति । अर्घः प्रतिगरस्यावचनमोलोपः । यथोक्त- कालातिरिक्तकालिक वचनमभिप्रतिगरः ।

उभयं व्याहावे करोति शोꣳसामोद इवोथामोद इवेति ।

संततकमपठितर्गतमवतन आहावः । तदन्तगतो व्याहावा । तत्राय प्रतिगरः । आश्वायनसूत्रोक्तप्रतिगरं बाधित्वा सूत्रकृद्विहतो विशेषः प्रनिगरे। याजुपहीत्रविषये द्रष्टव्यः । यथा स्वादुष्किलीयासु"। अत्र पाठो लौंपेऽभिप्रतिगरणे च यविहिबमापस्त- ग्वेन प्रायश्चित्तं तस्य प्राप्त्यर्थः ।

यत्र क्व च होता विरमेदोथामोद इवेति प्रब्रूयात् ।

इसमपि नालिप्यते नाभिनतिगृणातीत्येतादृशापराधे सति एतत्प्रायश्चित्तप्राप्त्य- RIES ! 2.1 7 १ न. म. प्रति ।