पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<० पटलः]. गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ८९५ प्रतिप्रस्थानत्ये प्रामुखापविश्य प्रहारहरी प्रज्ञाती दत्त्वोभावाश्वलायनधर्मेण याज्यां वदनः । प्रनिप्रस्थता हावन एवोपविष्टो भवेदश्वर्युरेव ग्रहहोमार्थमुत्तरवेदि गत्वा ग्रहं वषट् हने हुत्वा सदभ्यु विशे। । अनावप्रतिप्रस्थात्रारध्वर्युपात्रे वषट्- कारनिमित्तं परम्पर पाहनेन परस्परं भक्षः । तत्र होमाभिश्वोभयरूपनिमित्तायुक्तो भक्षस्तु अवयोरेव न प्रतिप्रस्थानुः । तत्र पूर्वमोरिव भक्षः । तस्यैव मुखतः प्रवू- तत्वात् । होमाभिषोपयरूपनिमित्तायुक्ताव गर्नुभमस्तु सदस्येव । तस्माद्धवि. धर्धाने चर्मन्नपि प्रातभिरभिषु याऽऽइननीये. हुला प्रयचः परेत्य मदसि भक्षयन्तीति श्रुतेः । प्रतिस्थातुम्न वषट्कारपयुकमा वादीचीन एव भक्षो न सदसि ।

अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्रे ।

सष्टम् ।

प्रतिप्रस्थानेन भक्षयन्ति ।

प्रतिप्रस्थानेन प्रतिप्रस्थातृपात्रेण भक्षयन्ति अर्युपतिप्रस्थातारी होत्रोदयश्च ।

द्विर्होता सकृत्सकृदितरे ।

प्रथममुखे द्विर्भक्षणं वष कारप्रयुक्त होतुरेव नेतरेषां, स्वयं वा निषद्य यजत इत्येत- पक्षाभाव इदं सूत्रं नान्यथा । सकृत्यकृषितरे । इनरऽश्वर्यप्रतिप्रस्थातारी प्रशास्त्रा- दयश्च । यजमानकर्तृकः स्वयंय जनपक्षप्तु याजमानमूने वक्ष्यति ।

यस्य यस्य वषट्कारे जुहुतस्तं तं प्रति भक्षयतः ।।

अतुग्रहविषयकप्रयोगऋषप्रदर्शनाकारे पक्षत्रयसाधारण्यायेदं सूत्रमित्येतत्सूत्रस्य दशितं प्रयोजनम् । अर्थस्तु स्पष्ट एव ।

मार्जालीये पात्रं प्रक्षाल्याऽऽयतने सादयति ॥ २१ ॥

पात्रं प्रतिप्रस्थानपात्रमायतने स्वस्थाने ।

इन्द्राग्नी आगतꣳ सुतमिति स्वेन पात्रेणाभक्षितेनैन्द्राग्नं कलशाच्छस्त्रवन्तं गृह्णाति ।

प्रियेषितेत्यन्तं मनमुक्त्वोपरिष्टादुपयामा ऋतिपरिभाषासूत्रादुपयामगृहीतोऽसी. स्युक्त्वा तदन्ते ग्रइग्रहणम् । होमाभषवाभ्यामध्वयोमक्ष इति परिभाषातः स्वपात्रे- ध्वर्योर्मक्षस्य प्राप्तौ तस्मिन्नेव पात्रे भक्षश्चेतद्गतसोमस्योच्छिष्टत्वेन तस्मिन्ग्रहणायोगा. स्पात्रान्तरे तत्स्थं सोममादायापि भक्षः स्यात्तदर्थमभक्षितेनेतिवचनम् । स्वेन पात्रेण पात्रगतसोमेनेत्यर्थः । पात्रस्य मक्षणासंभवात् । तृतीया साहित्य । तेन पात्रस्थसोमेन

मूत्रप सकेदु इतराचिरी रायो विचने ।