पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५०पटल गोपीनाथमट्टकृतज्योत्पतघ्याख्यासमेतम् । तृतीये भक्षे नेष्ट्रा सह प्रतिप्रस्थाशा- चतुर्थ आनीण सहाध्वर्युः । पञ्चमे ब्राह्मणा' च्छंसिना प्रतिप्रस्थाता । षष्ठे प्रशास्त्रा सहाध्वर्यु. । सप्तमे होत्रा सह प्रतिप्रस्थाता । अष्टमे पोत्रा महाध्वर्युः । नवम नेष्ट्रा सह प्रतिप्रस्थाता । दशमेऽच्छावाकेन सहा- ध्वर्युः । एकादशे होत्रा सहावयु होता रमेवोपहूर्य पृथगेव भक्षयति । द्वापशत्रयोदश- योरन्तिमे भक्षे होत्रा सहाध्वर्युप्रतिभस्थांतारी क्रमेण परस्परमुपहूय मक्षयतः । अत्र प्रैषोऽक्योरिवोमयत्रापि । संपातावनयनमप्युभयत्र । चतुर्दशत्वपले मन्त्रन्यूनता तु अन्तालोपो विवृद्धिति न्यायेन परिहरणीया । एतेन न्यायेनान्तिममन्त्रस्याऽऽवृत्तिः । एतत्रितयपक्षसाधारण्यार्थमेव सूत्रे यस्य यस्य वषट्कारे, जुहुतस्तं तं प्रति भक्षयत इति साधारण्ये नोक्तिः । तेन परस्पस्भक्षदेपरीत्येऽपि न बाधः । अथ-त्यागाः-पन्द्राय मधव माधवाय ६० इति प्रथमयोस्त्यागः - मरुधः शुक्रायेदं ० . स्वष्ट्रे शुचय इदं । अग्नये नमस इ० इन्द्राय नमस्यायेदं० मित्रावरुणाभ्यांमिषायेदं० देवान द्रविणोद ऊन येदं० देवाय द्रावणादे सहम इ. देवाय द्रविणोदे सहस्यायेदं.. देवाय दवि- णोदे तपम इदं देवाय द्रविणोदे तपस्यायदं० अग्नथे गृहपतये ससायाश्हस्पत्या- येई. इति क्रमेण त्यागाः ।

असन्ना हूयन्ते ।

अनासादिता एव हूयन्त इत्यर्थः । ऋतुग्रहा इति शेपः ।

पूर्वस्य पूर्वस्य शेष उत्तरमुत्तरमभिगृहीतः ।

एतेनैव ज्ञातं भवति सशेषा हूयन्त इति । अभि अभिमुखो भूत्वा गृह्णातीत्यर्थः ।

उपयामगृहीतोऽसि मधवे त्वेति स्वेन पात्रेणाध्वर्युः पूर्वं गृह्णात्युपयामगृहीतोऽसि माधवाय त्वेति स्वेन पात्रेण प्रतिप्रस्थातोत्तरम् ।

सष्टम् ।

व्यतिषङ्गं गृह्णीतः।

व्यतिपय व्यतिषज्योत व्यतिषङ्गम् । णमुल्मयुक्ताया वृद्धेरभावश्छान्दसः अध्वयों होमार्थ गते द्वार प्रतिप्रस्थाता भवति । एवं प्रतिप्रस्थातरि गोऽध्वयुरि भवतीति व्यतिषङ्गशब्दार्थः । आपस्तम्बोऽपि स्पष्टमिदमाह - द्वार्थेन व्यतीत इति । द्वार्येव व्यतीतो व्यतिगच्छतो मिथः संगतौ भवतः । अन्यत्र कैकावेव चरत इत्यर्थः । अस्मिन्विषये हेतुर[पि] प्रदर्शयिप्यते सूत्रकृता । १ख भामित। ११३