पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८७ स०पटमः] गोपीनाथम कृतज्योत्याव्याख्यासमेतम् ।

होतृचमसमास्पृष्टं धारयति ।

भास्पृष्टमीपरस्पृष्टं तदीयचमसाध्वर्युः । पूर्वत्र चमपूर्वधारणमात्रं न तु स्पर्शः । होतृचमसे तु स्पर्श इति विशेषः ।

उपहूतां प्राश्नन्ति ये प्रकृतौ ।

पे प्रकृताक्त्यिनेन प्राशननिवृत्तिः क्रियते प्रतिप्रस्थातृमत्रावरुणयोः संवन्धसत्वेऽपि ।

इडाशकलमच्छावाकाय निदधाति प्राशितायां मार्जयित्वा ।

प्राशितायामिति वचनमिडाशकलस्थाच्छावाकानिधानं प्राशनापूर्वमेव कर्तव्यमि- तिक्रमबंधनार्थम् । पूर्वस्त्र क्रमबोध न भवति किंतु सामान्यतिज्ञानात्रमनेन क्रियते । यजमानपञ्चमा वापता भकयामा ननादित्यननवा वासिद्धौ पुनरत्र, वचनमिडापाशनी.. त्तरमेव मार्जनं न तु मध्येऽन्यस्य श प्राप्ती सदुतरम् । एतेन ज्ञायते .मध्येऽन्यस्य प्राशनमप्यतीति । तच्च हविच्छिष्टम्य । तचे। क्तमाश्वलायेन-हविरुच्छिष्टं सः प्रामन्तीति । परंतु तचतुणां प्राकृतानामेवत्विना न स्वन्येषाम् । आश्वलायनसंव- निधनां तु भवत्येव तरसूत्रानुगेधात् ।

वाजिनेन चरति यथा वैश्वदेवे ॥ १९ ॥

भनयाँमुख्यत्वादेकवचनं न स्वतसंबन्धीतरविना निवृत्तिः । यथा वैश्वदेव इत्य- तिदेशात् । चरन्तीति प ठ वृनरेव । अत्रोत्कर्षों न भवति । तथा चाऽऽपस्तम्बः- न ह्येतेषां प्रामङ्गिक शेष मुन्कगीति । एतेषां पुरोडाशानां प्रामाणिक प्रसङ्गो- पजीव्य पशु युक्तमन्यामादि तदत्कृष्यमाणं नेतेषां वैशपिक वाजिनचर्यायुत्कर्षति । कुतः, पाशुकैरन्यानादिभिः पुरोधाशविशेषधर्माणां वाजिनचर्यादीनामसंबन्धादसति च संबन्धे तैः क्रमक्लप्ययोगाछ । उक्त मिनिनाऽपि-प्रासङ्गिक नोकदसंयोगा- दिति । असंबन्धाद्वाजिनचर्यादीनामनिन्धादित्यर्थः ।

सवनीयानां मार्जनप्रभृतीनि कर्माणि प्रतिपद्यते यथा निरूढपशुबन्धे पशुपुरोडाशस्य ।

सवनीयानां पिष्टलेपफलीकरणअमृतीनि कर्माणि प्रतिपद्यत इत्येतावनैव सिद्ध मानप्रभृतीनि कर्माणि प्रतिपद्यत इति पुननिग्रहणं वाजिनप्रचारानन्तरमपि पक्षे मार्जनकालोऽस्तीतिज्ञापनार्थम् ।

यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षमन्त्रः।

चमसमनतिक्रम्येति ययाचमसम् । तत्र चमतः स्वस्य स्वस्य । तेषां चमसिना व्याख्यातो मक्षे होत्यादिना सार्वत्रिकमेके समामनन्तीत्यन्तेन सूत्रेणोक्तः । व्याख्यातो. १७. प्रयोगा।