पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७० सत्याषाढविरचितं श्रौतसूत्रं- [८अष्टमप्र पूर्वः सादयेत् । स्वेन धारणे क्रियमरणेऽग्रिमकार्यकरणासंभवेनान्यहस्ते प्रदानं यावद्धो. ममितिः । वषट्कारसाध्यस्वादेव तिष्ठत्तासिद्धौ तिष्ठन्नितिवचनमुत्तरार्थम् । तेनाऽऽसा- दनमपि तिष्ठन्नेव कुर्यादिति सिद्धम् । जुहुयाद्यजेद्य नेतेत्यर्थः । पूर्वो गृहीत्वा पूर्वस्ति. छन्हुत्वा सादयेदित्येवं लाघवाद्वक्तव्ये पूर्वस्तिष्ठजुहुयादिति पृथग्वचनं संपातावनय- नापिधानयोः सत्त्वं गमयति । पूर्वस्तिष्ठन्दुत्वा सादयेदित्येवमुच्यमाने क्त्वाप्रत्यये- मान्यवहितत्वयोधनेनैतयोनिवृत्तिः स्वादतः पृथग्वचनम् । होमोत्तरमासादनमेवाऽऽदी कृत्वा पुनरादाय संपातावनयनादौति बोध्यते । अत्राऽऽसादनं नामोत्तरद्या निधान: मात्रं न तु स्वायतने निधानम् । हविर्धानप्रवेशं विना तदसंभवात् । हविधीनप्रवेशक- रूपना विना निर्वाहे तस्या अनुचितत्वात् । तत्र तत्र पूर्वः पूर्व इति वचनादध्वर्योरप्य- नन्तरमेष विधिरिति गम्यते ।

यदि कामयेत समावद्वीर्यो भ्रातृव्येण स्यादिति युगपगृह्णीतो युगपज्जुहुतो युगपत्सादयतः ।

भ्रातृव्येण द्वेष्येण सह समावद्वीर्यस्तुल्यवीर्यः । युगपत्सहैव ।

धाराग्रहकाले गृह्णातीत्येकेषाम् ।

संदेशपतितत्वात्काम्ये विधावेव पक्षान्तरमिदम् । धाराग्रह काले द्विदेवत्याना धारया ग्रहणकाल एव तेभ्यः पूर्वमनन्तरं वा प्रतिनिग्राह्यान्प्रतिप्रस्थाता गृहातीत्येके- पामाचार्याणां मतमित्यर्थः ।

अत्र पात्राण्युत्सादयति ।

अत्रास्मिन्काम्ये विधावित्यर्थः । अस्मिन्काल इत्यर्थो वा । पूर्वकल्प नित्यविधि- व्यावृत्तिः । द्वितीयकल्पेऽवभृथकालव्यावृत्तिः । पात्राणि प्रतिनिग्राह्याणाम् । उत्सा- दयति विनाशयतीत्यर्थः । जामनग्न्येन रामेण क्षत्रमुत्तादितं पुरेत्यत्र दृष्ट उत्सादन. शब्दो विनाशार्थकः । पात्राण्युत्सादयतीति विधानादेव पूर्वत्र प्रतिनिग्राह्यार्थ पात्राणि भिन्नानि सन्तीति गम्यते । उत्सादयतीति वचनाकाम्यविधावेवायं प्रकार इति ! गम्यत।

यदि कामयेत यो ग्रामे तं ग्रामान्निरू(रु)ह्य यो बहिर्ग्रामात्तं ग्रामे कुर्यादितीदमहममुमामुष्यायणममुष्य पुत्रममुष्यै विशो निरूहामीत्यध्वर्युः पात्रं निरू(रु)ह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति प्रतिप्रस्थानꣳ सादयेदयज्ञसंयुक्तः कल्पः।

अध्वर्युग्रहणं प्रतिप्रस्थातृव्यावृत्त्यर्थन् । प्रतिप्रस्थातुः पात्रं प्रतिप्रस्थानम् । मन्त्र पाठप्रकारस्तु पूर्ववदत्रापि-द्रष्टव्यः । अयज्ञसंयुक्तः कल्प इति-सूत्रं कृतव्यानम् । १. ज. स. अ. द. "मुण्याऽऽ । २१. न: प. म. द. "मुन्याऽऽमु।