पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F ८६४ सत्यापादविरचितं श्रौतसूत्र- [भिष्टमप्रश्ने- भाद इन्द्रिया पन्नाद इन्द्रियावी भ्यासमितीन्द्रयामिनः । जेमानमिति महेन्द्रया- जिनः । जमानं महिमानं गमेयमिति । सर्व ऐन्द्रा एवेति पक्षे तु पञ्चस्वपोन्द्रियावीती. न्द्रयाजिनः सकृदेव । महेन्द्रयानिनस्तु पञ्चमस्येन्द्रियावीत्यस्य स्थाने मेमानमिति । सकपक्षे सकृदिन्द्रियावीत्युक्त्वा मानमिति ।

औपभृतं जुह्वां पर्यस्याग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृति संप्रेष्यति ।

स्विष्ट कृत्पदराहित्य प्रेषयोः प्रदर्शयितुं प्रेषपाठः । स्विष्टकृतीति पचनमेतस्य यागस्यापि प्रधानत्वं स्यासिष्ट कृपदसंघटितप्रेषाभावात्तनिवर्तयितुम् । तथा च सक- दानद्विरभिधारणे अमरहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमित्यनुमन्त्रणं चविष्टकद्वद्भवति । प्रयोननाभावान्न प्रत्याक्रमणं मध्य औपभृतमुपभूति भवमाप- भृतम् । अत्र भवनं सत्ता विद्यमानस्वमिति यावत् । मुद्धां पर्यस्यो पौव निसिये. त्यर्थः । पर्यस्येत्यस्य श्यप आनन्तर्यमर्थः । तेन पर्थतनानन्तरमेव भैषो न तु आपस्त. म्योक्तवत्पर्यसनसमकालमिति दष्टव्यम् । बू प्रे, इत्यनयोः प्लावनम् । हिप्रेष्यभौ- पदेषावहानामादेरिति पाणिनिसूत्रात् । एवं सर्वत्र क्षेयम् ।

प्राशित्रमिडा च क्रियेते प्राशित्रमवदाय नेडामवद्यति ।

ननु अत्र प्राशिवं क्रियत इत्येतावदेव वक्तव्यं निरवदाय होत्र इडामादधातीति- वक्ष्यमाणसूत्रादिशावदान सेत्स्यत्येव तथा चेतावव कार्यद्वयसिद्धौ किमर्थमिडावदान. विधान सनिषेधश्व क्रियत इति चेत्सत्यम् । यनमानभागपरिसंख्या तत्करणात् । नप न यजमानभागमवयतीतिसूत्रेणैव निषेधः सिध्यत्येव तथा च दोषतावस्थ्यमिति पाच्यम् । कृत्स्नतन्त्रे तस्य न पनमानमागमवद्यतीत्यनेनापवृत्तेर्वोधनेन सबनी यपुरो- आशयागस्य पाशुकत प्रमध्ये प्रवृत्तस्य तत्तत्रोपनीव्यत्वेन कृन्नतत्वादत्रापि न यजमानभागमवयतीत्यस्य निषेधत्याप्रवृत्त्या यजमानभागावदानप्राप्ती तत्परिसंरूपार्थ- मतस्याऽऽवश्यकत्वेन तद्दषतावस्थ्याभावात् । वैश्वानरे हविरिति आग्ने यात्प्राशिवाय. दानमिति पले परिवापस्यैव विरुष्य प्राशिकायदानमन्येषामविरुज्यैव । आग्नेयात्प्राशि- श्रमययतीत्येकेषामित्यस्मिन्पक्षे परिवापादेव प्राशित्रं नान्येम्पः । आज्यादिहवींच्याच्याच गोतारं कम्पयित्वाऽऽज्यलिप्तौ पाणी प्रक्षाल्य सौमिक कर्म प्रतिपद्यत इति सर्वत्र ।

द्विदेवत्येषु मरुत्वतीययोरादित्यग्रहे सावित्रे हारियोजने च याज्यानुवाक्ये ।

चकारः प्रत्येकं संथाज्यानुवाक्ये इति प्रतियाग द्वयं द्वयमित्यभिप्रायेग । पाज्या. नुवाक्यावतां झाटतीयत्तापरिज्ञानार्थमिदं सूत्रम् । १ब, 'दान दि । २ ग, तु. क्रियो।