पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः] गोपीनाथभकृतज्योस्त्राव्यापासमेतम् । कनिष्ठिकाम्यामित्याश्वलायनः । उन्निवत उदुद्वतश्च गेपमिति तत्रोपविशति । तत्रा- ध्वर्युप्रतिप्रस्थात्रोः स्थाननियमः सूत्रान्तरे प्रदर्शितः -दक्षिणमेवाध्वर्युरिबाई मिश्रा पमाण उपविशत्युत्तरं प्रतिप्रस्थातेति । सदस्येवोपवेशनम् । उन्नेतुः प्रतिप्रस्थातुः रुत्तरत एव । उन्नतुर्हविर्धान एवोपवेशनमिति पक्षे होत्रकोपस्थानान्तमेव कृत्वाऽहे वैधिषव्येति तृणं लोष्टं वा यत्र निषरस्यन्भवति तनो निरस्याप उपस्पृश्योन्निवत इत्युपरिशतीत्येतावानेयोन्नेतविधिः । मध्यतनमाहवनीयोपस्थानादि पृथिव्युपस्थानान्त तस्य न भवति । एतेषां सदःप्रार्पण एव संभवात् । य नमानस्य स्थान याजमानसूत्रे प्रदर्शयिष्यति सूत्रकारः । ब्रह्मसूत्रे ब्रहणः स्थानं प्रदर्शयिष्यति । सदस्यस्थानं मूत्रा. न्तर उक्तं दक्षिणेनौतुम्नरी सदस्य इति । बौधायनोऽपि-दक्षिणत उदमुखो बमा च सदस्य इत्युपविशत इति । औदुम्बरीमेवोदोद्गातारः पर्युपविशन्तीति पूर्वमूत्रा- दौदुम्मरीशब्दोऽत्रानुवर्तते । पाकतर इति पूर्वस्यान्तः । अधार इत्युत्तरस्यान्तः ।

सदः प्रसृप्य दक्षिणार्धं परेक्षेताऽऽगन्त पितर इति ।

अत्र पूर्व किया प्रदर्शनमनन्तरं मश्रपदर्शनमित्येवं वैपरीस्य ब्राह्मणानुसारेण । परे- क्षणं कृत्स्नमन्त्रसमाप्तिपर्यन्तं न तु मन्त्रान्तेन संनिपातोऽतिप्रदर्शनार्थ वा । सदः प्रसप्य सदसि उपवेशनान्तां प्रसर्पणकियां संपाद्य प्राचीनावीत्युपीती वा बद्धाञ्जलिः परेक्षते तत्रैव तिष्ठन्निति परेत्युपतर्थः । पितॄणां पूनार्थत्वा द्धाञ्जलिता । तथा च ब्राह्मणम् -तेभ्य एवं नमस्कृत्य सदः प्रसप्त्यात्मनोऽना, इति । भूयास्तेति मन्त्रान्तः । प्राचीनावीतपक्षे यज्ञोपवीत्यप उपस्पृशेत् । प्रसृष्स्यन्तो ग्रहावकाशै रुपस्थाय संप्रसर्पन्तीत्युपको बहुवचनम् । उत्तरत्रानुषजति उपतिष्ठते समीक्षते यत्र निषत्स्य म्भवति उपविशतीत्येतेष्वेकवचनम् । एताभ्यां पक्षद्वयं ज्ञाप्यते बहुवचनात्मषामूप- स्थानकर्तुत्लमेकवचनादध्वयोरेवोपस्धानकर्तृतेति । अस्मिन्पो फलं तु ऋविगामित्वे नानुष्ठानोपयोगितया य नमानस्यष्टमित्यत्तिग्गाम्येव युक्तम् । तथा च तृतीया पायेऽष्टमें पादे नैमिनिः-कर्मार्थ तु फलं तेषां स्वामिने प्रत्यर्थवत्वात्स्यादिति । फलं मा मा संता- समित्यसतापनादिकं फलं कर्मार्थ कर्मानुष्ठानोपायिक स्वामिन प्रति य नमानं प्रति आरमी- यकर्माविधातरूपार्थवत्त्वात्स्वष्टानुगुणत्वरूपप्रयोजनमत्वातेषामृत्विनां भवति वि. ग्गामित्वेनैव स्वष्टं भवति । एवं चाऽऽत्मनेपदानुगुण्याविगामीत्येव युक्तम् । झवि. फलं करणेप्ववत्वादिति पूर्वाधिकरणे ममाग्ने वर्ष इत्यादिकरणमन्त्रगां वर्चदिक फलं तद्यमानगाम्यवेति सिद्धान्तितं तद्वैलक्षण्यद्योतनाय तुशब्द इति सूत्रायः । असहितेनैवाध्वर्युणाऽऽहवनीयाद्युपस्थानं यावापृषियोः समीक्षणमिति पक्षे समीक्षणं झोष्टनिरसनमपामुपस्पर्शनमुपोशनं दक्षिणार्थपरेक्षणं कर्तव्यमितरस्नु सहिौरेवेति- प्रदर्शनार्थ वा।