पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [टिमप्र- नायां सस्यामवेक्षणमपि कार्य कामनाया अभाव उपस्थानमात्रं नावेक्षणमित्ययं विशेषः। भयमर्थः शब्दान्तरप्रयोगादेकवचनाच प्रतीयते । इदमवेक्षणं यजमानस्यैव, सामान्यत: फलस्य यजमानगतत्वमेवेति सर्वमतसिद्धत्वात्समस्ते कताव श्रूयमाणं यजमानः काम- यते यानि तु कामयतिः श्रावयतीति सूत्राच । यदि मुस्विगतमपि स्यात्तदाऽवक्षेर- निति ब्रूयात् । एतेनाध्वर्युपरत्वमपि निरस्तम् । अत्र पाठोऽक्सरप्रदर्शनार्थः । सत्ता कामनोद्देशेन संकरसं कृत्वाऽवेक्षणं यजमानेन कार्यम् । पजमानः कामयते यानित कामयतिः श्रावयतीति सूत्रात् । एतदन्ता ग्रहावकाशसंज्ञका मन्त्रा इत ऊर्ध्व ये मन्त्रास्ते प्रसर्पणास्तिो विनि- योगमाह-

स्फ्यः स्वस्तिरित्युत्करे वेदिकरणानि संन्यस्तानि यथारूपम् ।

यैः स्यादिभिर्वदिः ६. कृता तानि वेविकरणानि सम्यन्यस्तानि संन्यस्तानि एनाह- शानि यथारूपं यथालिङ्गमुपतिष्ठन्त इत्यर्थः । स्फ्यः स्वस्तिरित्यनेन स्फ्यम् । विधनः स्वस्तिरित्यनेन विधनम् । पशुर्वेदिरित्यनेन पशुम् । परशुनः स्वस्तिरित्यनेन परशुमितिः यथारूपशब्दार्थः । संशब्दः पृथग्भावन न्यासार्थः । यस्तानीति शब्दो निधानन्यावृ. त्यर्थः । नीत्युपतर्गोऽसंसर्गार्थः । उत्करे स्फ्यादीनां न्यसनं परिकर्मिकर्तकम् । संन्य.. स्तानीतिशब्दस्वरसात् । अन्यथा संन्यस्येति वयात् । इत आरम्य प्रसर्पणमोपवेशनं, तेन माध्यंदिनसवनतृतीयसवनयोः प्रसर्पणाभावाद्वेदिकरणोपस्थानादि सदसो दक्षिणा- धस्य प्रेक्षणं यावत्तावन्न भवति प्रातःसवनप्रसर्पणेनैव कार्यसिद्धेरिति भावः । प्रहाव- काशोपस्थानं तूत्तरयोः सवनयोर्वचनाद्ग्रहसंस्कारत्वाच्च भवत्येव ।

यज्ञिया यज्ञकृतः स्थेति सर्वाणि ।

उपतिष्ठन्त इत्येव । इयध्वमित्यन्तः । पूर्व व्यष्टिरूपतयोपस्थानमिदं समष्टिरूपत- येति मेदोऽनयो । सर्वाणि स्फ्यादीनि चत्वारि ।

उप मा द्यावापृथिवी इति द्यावापृथिवी ।

उपतिष्ठन्त इति शेषः सर्वत्र । द्यावापृथिव्यावमिसंधायोपतिष्ठन्त इत्यर्थः ।

उपास्ताच इति यत्र बहिष्पवमानेन स्तुवते ।

यत्र बहिष्पवमानेन स्तुवत इत्यास्तावशब्दार्थप्रदर्शनार्थम् । तमुपतिष्ठन्त इति शेषः।

उपकलश इति द्रोणकलशमुपसोम इति सोपमुपाग्निरित्यग्निमुपदेवा इति देवानुपयज्ञ इति यज्ञमुपमा होत्रा उपहवे ह्वयन्तामिति होत्रकान् ।

उपतिष्ठन्त इत्येव । सोमोऽभिषुत एवं प्रकृतत्वात् । स चैकादशग्रहकलशत्रयस्थः अनिरौत्तरवेदिक एव । तस्यैव सौत्ययागाधिकरणत्वेन प्रधानत्वात् । देवा भव ।