पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूर्व- [८ अष्टमप्र- हणकाले पुनरुयमनमात्रं वायव्यपात्रस्य, ऐन्द्रवायग्रहणं तु भिन्नपात्र इति पुनः शायास्ताइवस्थ्यं स्यात्तद्वारयितुम् । तस्मिन्पुनर्गृहांतीत्येतावनैव सिद्धे पुनरेवोपयच्छ. तीतिवचनं धारातो दीकृतस्यापि पात्रस्य ग्रहणसमय एव धाराया अवस्तादेव नगन केवलं. स्यातमा भत्कि तु मध्ये धारासमीपे मन्त्रपठनकाल एवं धारणं यथा स्यादि. स्पेतदर्थम् । वायोविवारग्रहणविषये ब्राह्मणम्-तामिन्दो मध्यतोऽवक्रम्प व्याकरोत्त- स्मादिय व्याकृता वागुयतें तस्मात्सदिन्द्राय मध्यतो गृह्यते द्विायवे द्वौ हिस वरायवृणीतति ।

यदव्यापृतं पवित्रं तेन परिमृ्ज्यैष ते योनिः सजोषाभ्यां त्वेत्यायतने सादयति ।

अव्याप्तमित्यनेन द्रोणकलशोपरि धृतस्य व्यावृत्तिः क्रियते । तेनेति वचनाद्दशा- निरेव परिमार्जनमापस्तम्बोक्तं मानवसूत्रोक्तं च निवार्यते । आयतने स्वस्थाने । ग्रहेषु तु सहिरण्यतेति पूर्वोक्तया परिभाषया सर्वेषु महेषु हिरण्यश्रयणम् । एतस्य कृता- कृतत्वमग्रं वक्ष्यते। - परिमाषामाह-

पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा ।

ऐन्द्रवायग्रहणोत्तरं परिभाषाकरणादिन्द्रवायन एवस्था न प्रवृत्तिः । तथा चोप- यामेनीन्द्रनायव महसुपरिटदुश्यामलेऽपि । अनु येत्यस्पात्र पठित्वेत्येवायों न तपः थामेन सह योजनार्थः । अन्यथा मनोपयामसंधानसपकालाया ग्रहण एव संभवेन पात्रोपयमनरूपक्रियाया मध्ये विहिताया निरर्थकत्वापत्तेः । अनुठ्ठयेत्यस्य पठित्वेत्य- स्वीकारे पाठसमकालपात्रोपथमने कालभेदसंभवन निरर्थकत्वाभावात् । त्यपः सम- कालस्वमेवार्थो न तु आनन्तर्यमर्थः । अन्यथा तोषावस्थ्यापतेः । पुरस्तादुरयामा थेषां ग्रहाणां ते पुरस्तादुपयामाः, येषां ग्रहाणां मजेषु पुरस्तारपूर्वमुपयायगृहीतोऽ. सीति पठितस्त इति यावत् । एतादृशा ये ग्रहास्ते यजुषा. गृह्यन्ते यजुःकरणकग्रहणा भवन्तीत्यर्थः । उपरिष्टांदुपयामा येषां ग्रहाणां त उपरिष्टादुपयामाः, येषां ग्रहाणां मंत्रपरिष्टादनन्तरमुपयामगृहीतोऽसीति पठेनस्त इति यावत् । एतादृशा ये ग्रहास्त मचा गृह्यन्त ऋकरण कंग्रहणा भवन्तीत्यर्थः । पुरस्तादुरयामा यजुरन्तें गृह्यन्त उपः रिष्टादृस्यामा गन्ने नतूपयामेने.यर्थः । एतेन कदाचन प्रयुच्छतीति शृतातयं दधि यज्ञो देवानां प्रत्येतीति य आदि यथारपार सोमस्त सर्व गृह्णातीत्यादित्यग्रहीयद- विमागासो मंग्रहणयोरुपयामपाठ पावादुमयाना अड्गः, सिध्यति । षोडशे प्रश्ने पोडो खण्डे, विषुवन्युद्गं जातवेदसमिति तेषां मधों सौ सप्तम मनमः गृह्णाति