पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- पिटल ] गोपीनाथभकृतज्योत्साध्यिाख्यासमेतम् । बाध्याये पश्चमे पादे मितिः-परेषु चानशब्दः पूर्ववत्स्यात्तदादिष्विति । ऐन्द्रवायन वाविधा(ग्रहाणा. प्रकृतत्वात्तदाश्रितव शुक्राग्रता फले. विधीयत इति न . सर्वादित प्रतिकर्षः । तथा च दशमाध्याचे पञ्चमे पाई जैमिनिः-पुरस्तादैन्द्रवायवायस्य कृत- देशत्वादिति । गृह्णोरनिति बहुवचनात्सत्रपरता मैत्रावरुणाग्रतायाः । आश्विनामदे. न्यानाय : स्वेत्युपाशुप्तवनप्तादनोत्तरमेवाऽऽदौ मैत्रावरुणमसायकवनैकदेशानामाध, बनी येऽवनयनं कृत्वा तिरपवित्र पूतभृति तदेकदेशमनीय द्रोणकलशादुपस्तीर्य पूलभूत उन्नीय दोणकलशादभिघार यतीति स्वोक्तप्रकारेण बहिष्पवमानात्पूर्वक मेव ग्रहणं वाचनिकम् । आवाऽन्तयाँस होमोत्तरमेव मैत्रावरुणत्रमतीयाश्चैक. धनकदेशाश्वाऽऽधवनीय ऽवनायेत्यादि आश्विनग्रहग्रहणान्तं कृत्वैन्द्रवायाग्रहणादि ध्रुवग्रहणान्तं कृत्वा धारां विरम्य प्रपीड्य पवित्रं तन्निधाय . सवनीयपशूपा- करणादि समानम् । शुक्र ग्रताया प्रकारः प्रागेवोक्तः । मन्ध्यग्रतायामानौ मन्थिन गृहीत्वेन्द्रवायवं गृहीत्वा तत्सादनानन्तरं मन्धिनं सादयित्वा क्षेत्रावरुणशुक्रसादना नन्तरमाग्रगणग्रहणसादनादि । आंग्ररणाप्रोक्थ्यानतयोः प्रथममेतयोहणमनारम- न्द्रवायवादीनाम् । एतेषां पक्षाणामिष्टविषयकत्वात्काम्पत्वम् । मैत्रावरुणाश्विनशुक्रमन्थ्याग्रयणोक्थ्यानतास्वरूपमाह -

पुरस्तादैन्द्रवायवाद्गृह्यन्ते सन्ने साद्यन्ते ।

सन्न ऐन्द्रवायवे सन्ने । सादनं चाविशेषत्वादिति नैमिनिरपि । अवदानवद्ग्रणस्य न प्रदानोपक्रमत्वं सर्वेषु गृहोतेषु पश्चात्तद्नुष्ठानात् । नातः प्रदानापकर्षः । तथा मिनिः-प्रदान चापि सादनवदिति । प्रकृतं प्रयोगमाह-

ऐन्द्रवायवं गृह्णाति ।

सामान्यप्रतिज्ञानं काम्यविषयकत्वशङ्का निवर्तयितुम् ।

आ वायो भूषेत्यनुद्रुत्य पात्रमुपयच्छत्युपयामगृहीतोऽसि बायवे त्वेति तस्मिन्गृह्णाति ।

उपयमन नाम धारायाः समीपे नियमनं धारणमिति यावत् । तस्मिन्धाराया अधः स्ताद्धृते पात्रे चतुर्थभागन्यून पात्रार्धमित सोमं गृह्णातीत्यर्थः ।

पात्रमपयम्येन्द्रवायू इत्यनुद्रुत्य पुनरेवोपयच्छत्युपयामगृहीतोऽसीन्द्रवायुभ्यां त्वेति तस्मिन्पुनर्गृह्णाति ।

अपयम्य धारातो दूरीकृत्योपर्यधैं गृह्णाति । पुनरेवोपयच्छनीतिवचनं पात्रमेदश- कानिराप्तार्थम् । पुनरेवोपयच्छतात्पनेनैव सिद्ध तस्मिन्पुनहानीतिवचनमैन्द्रवायवान . -