पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ ४०पटलः] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । ८२३ मुक्त निमांजने कामनाभेदेन हस्तस्य नाचत्वमुत्तानत्वं चेत्यर्थः । एतयोनित्यत्वमपि । पः पात्रयहि मे लमः।

आग्रयणस्थाल्याꣳ संपातमवनयति ।

अवयवाधिकायाः षष्ठया अनवणासर्वसपाताकनयनम् । आपस्तम्बैन सर्वमाग्रयण- स्पाल्पार संपातमवनीयेति स्पष्टमेवोक्तमेतत् ।

एष ते योनिः प्राणाय त्वेति पात्रꣳ सादयति ।

सर्वसंपातावनयनाद्रिक्तमेवः पात्र सादयति । अर्थादायतन एव । स्पष्टमेवोक्तमाफ- स्तम्बेन-एष ते योनिः प्राणाय खेति रिक्तं पात्रमायतने सादयति तस्मिन्नंशमवास्ये तं तृतीयसवनेऽपिसृज्यामिषुणुयादिति :-

तस्मिन्नꣳशुमवदधाति स परिशेत आतृतीयसवनात् ।

तृतीयसवनार्थ एवायमंशुः । तेन यावानुपात्तस्तृतीयप्तवनायं पर्याप्तों भवेत्तावानेवो. पादातव्य इति । एवं च. चतुरधिकपःवायमंशुः । अन्यत्र सामान्यतस्त्रिपर्वाणो द्विपर्वाण एव वाऽशवः । त्रिपर्वाणो द्विपर्वाणो वांऽशवो ग्रहीतव्या इति शास्त्रान्तरे श्रवणादिति सिद्धं भवति । एतद्विनाशेऽन्यो ग्रहीतव्यः । तृतीयसबन आदित्यग्रहोत्त- रमेतस्यांशोशिश्चेत्तदाऽन्यस्य सोमस्याभावात्समीपतिनं सोमं येन केनचित्पुरुषेण प्रोमविक्रयिणा.वाऽऽहार्य तस्मै किंचिद्दत्वाऽभिषोतव्यः । तदभावे फाल्गुनान्यभिषोत- व्यानीत्यादिकं प्रायश्चित्तं च सिद्धं भवति ।

अभिचरतस्तु ग्रहं .गृहीत्वाऽमुष्य त्वा प्राणे सादयामीति सादयेत्तꣳ सावित्रेणाऽऽदा यामुं जह्यथ त्वा होष्यामीत्यभिमन्त्र्य प्रहर्षिणो मदिरस्य मदे मृषाऽसावस्त्विति जुहोति ।

अभिचरतीत्यभिचरंस्तस्याभिचरतो द्वेष्यमुद्दिश्याभिचारं कुर्वतो. यजमानस्येत्यर्थः । तुशब्दोऽत भारम्य वस्ने बाहौ या तं जुहोतीत्यन्तं कर्म नैमित्तिकं भवतीति प्रदर्श- यितुम् । ग्रहमुपाशुं देवस्य त्वत्युपांशुमन आवाणमादायेत्यादिना मधुमतीने इषस्कृ- धीत्यन्तेन विधिना गृहीत्वा, अमुष्येत्यस्य स्थाने शर्मान्त षष्ठ्यन्त द्वेष्यस्य नाम गृहीत्वा प्राणे सादयामीति आयतन एव सादयेत् । सादननिषेधेऽपि अभिचाराय सादनं विधीयते । अमुष्य प्राणे त्वां सादयामीति मन्त्रार्थः । तं सांदितमुपांशु देवस्य । स्वा सक्तुिः प्रप्तव इति सावित्रस्तनाऽऽदद इत्यन्तेनाऽऽदायोत्यानायववस्थानान्तं कुर्यात् । अमुं नहीत्यत्रामुमित्यस्य स्थाने शर्मान्तं द्वितीयान्तं द्वेष्यस्य नाम माह्यम् । यथाऽमुकशमण नह्यथ स्वा होयामीति । अथशब्दो मंत्र आनन्तयर्थिः । सार्दना- १ज.. ब. शेरत।