पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [अ०प्रश्न- ध्वयोरेव यजुर्वेदेनाध्वर्युः करोतीति परिभाषया प्राप्तिः स्यात्सा मा भूरिक तु नेष्टुरेव प्राप्तिर्यथा स्यादित्येतदर्थम् ।

पूर्वेण द्वारेण सदः प्रविश्याग्रेण प्रशास्त्रीयं धिष्णियं परीत्यापरेण नेष्टुर्धिष्णियं वसुभ्यो रुद्रेभ्य आदित्येभ्य इति पत्नी पन्नेजनीः सादयति ।

सदापर्यन्तं मार्गः स एवानन्तरं तेनैव मार्गेणेत्यनेन प्राग्वंशपर्यन्तो मार्गोऽपि प्राप्तः सोऽनेन निवार्यते । अग्रेणत्येनपाऽपरेणेत्येनपा चोभयक्रिययोस्त तत्पदार्थाम्यां सांनिध्य बोध्यते । ननु अत्र प्रशास्तृधिष्ण्यविषये तद्धितान्तं विशेषणं नेष्मृधिष्ण्यविषये नेष्ट्रसं- बन्धित्वं विशेषणम्, एवं च किमनयोर्वेसप्यमिति चेत् । उच्यते-प्रशास्तृविण्यवि. षये तत्सत्तयैव निर्वाहो नतु तस्य सांनिध्यमपि नेष्टुधिष्ण्यविषये तु नेहसानिध्यमपि आवश्यकमित्येवरूपं पैरूप्यमस्त्येवेति प्रदर्शयितुमेकत्र तद्धितान्तत्वेनापरत्र संबन्धि. त्वेन विशेषणोपादानात् । धिष्णियधिष्ण्यशन्धौ पर्यायौ । तेन घटकलशशब्दवल्लाब- वगौरवविचारोऽत्र नेति द्रष्टव्यम् । पर्यायशम्दानां गुरुलाघवचर्चा नाऽऽद्रियत इति व्याकरणपरिभाषाऽपि । वमुम्यो रुदेम्य भादित्येभ्य इति ग्रहणलिङ्गकत्वाद्गृह्णामी- त्यन्तो ग्रहणे सादनलिजकत्वाद्यज्ञाय यः पन्नेजनीः सादयामीरयेतावानेव सादन इत्येवं. स्यात्तन्मा भूहिक तु वसुम्यो रुद्रेम्य आदित्येभ्य इत्यादिरेवोभयत्र ग्रहणे सादयामी. स्यन्त्र गृह्णामीत्यूहेन सादने गृह्णामीत्या सादयामीत्य्हेनैकस्यैव मन्त्रस्य विनियोगो यथा स्यादित्येवमर्पम् । तथा चैवं द्वयोर्मयोः पाठः-वसुभ्यो रुद्रेम्प आदित्यम्यो विश्वेन्यो वो देवेभ्यः पन्नेजनार्गृह्णामि यज्ञाय वः पन्नेजनीलामीति ग्रहणमत्रपाठः । वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीः सादयामि यज्ञाय वः पन्नेजनी सादयामीति साइनमत्रपाठः । पत्नी यतमेत्य प्राग्वंशे प्रविशतीति नेष्टा सदस्येवोपविशति ।

वसवो रुद्रा आदित्या एता वः पन्नेजनीस्ता रक्षध्वमिति वा ।

सष्टम् ।

चात्वालमितरे यन्ति ।। ३ ।।

पत्नीनेष्ट्रनेतृहोतृचमसाध्वर्युवसतीवरीप्रत्यानयनार्थपरिकामव्यतिरिका अध्वर्युबम- यजमाना मैत्रावरुण चमसाध्वर्युरेकधनिनश्च ।

सं वो दधातु वरुणः समिन्द्रः सं धाता सं बृहस्पतिः । त्वष्टा विष्णुः प्रजया सꣳ रराणो यजमानाय द्रविणं दधातु यथाधुरं धुरो धूर्भिः कल्प