पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६२ सत्याषाढविरचितं श्रौतसूत्र-सप्तमप्रश्नेऽष्टमः पटलः]

प्राग्वꣳशे पत्नीं जागरयन्ति ।

विनस्त्वयैतस्या रात्री जागरणमेव कर्तव्यमिति पत्नी जागरणे नियोज्य निद्रा- माधायां निद्रा कुर्यः । नतु निद्राया अवश्यकर्तव्यतः । न च बोधनविधिवशान्निद्राया आवश्यकत्वमन्यथा विधेयर्थ्यांपत्तेरिति वाच्यम् । निद्रासत्व एव बोधनविधेश्वारि- तार्थ्यसंभवेन विधेयर्थ्याभावात् । जागस्यन्तीत्यत्र प्रयोनका ऋत्विनः ।

हविर्धाने यजमानो राजानं गोपायति गोपायति ।। २५ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्नेऽष्टमः पटलः ।

हविर्धानवचनं इवि/नादन्यत्रापि सतो राज्ञो गोपनं. व्यावयते । यथा राजानं. भृत्या रसन्ति तद्वद्यजमानः परिकर्मिभिः सह सोम राजानमैकाग्येण दस्युभ्यः श्वादिम्यश्च रक्षतीत्यर्थः । यजमानवचनमवर्युव्यावृत्त्यर्थम् । जाग]ता रात्रि हविर्धाने राजानं गोपायन्नित्येतावदे (त्ये)व सूत्रे याजमानसूत्र एव लाघवात्कर्तव्येऽत्र पृथक्सूत्रका रणं स्वस्य गोपनाशक्तावन्येनापि गोपनं करणीयमिति द्वादशाहायहीनद्वितीयादिरा- त्रिषु जाति वा न जागर्ति यदा जागति तदा स्वयं राजानं रक्षत्यन्येन वा रक्षयेत्, यदा न जागात तदाऽन्येनैवेत्यर्थादित्येतादृशार्थज्ञापनार्थम् । द्विरुक्तिः प्रश्नसमातियो- तनार्थी। इति ओकोपाहश्रीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुख- याजिद्विषासहस्रामियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपी- नाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यके. शिसूत्राम्बुधिगतनिगूढार्थरत्नविवेचनक्लेशकृतवि. द्वज्जनसंतापशामिकायां ज्योत्स्नाख्यायां वृत्ती सप्तममनस्याष्टमः पटलः ॥८॥

संपूर्णोऽयं सप्तमः प्रश्नः ।