पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न (म०पटलः ] गोपीनाथभक्तज्योत्साव्याख्यासमेतम् । ७५३

अपराह्णे वसतीवरीर्गृह्णाति वहन्तीनाम् ।

प्रेधा विमत्तस्याहस्तृतीयो माग: पञ्चधा विमक्तस्याश्चतुर्थो भागो वाऽत्रापराह स्तस्मिन्वसतीवरीर्वसतीवरीसंज्ञका अपो गृह्णाति । तत्र विशेषमाह-वहन्तीनामिति । अनेन स्थावरादयो व्यावय॑न्ते । न स्थावराणां गृह्णीयादिति श्रुतावपि निषेधः । सर्वथा वहन्तीनामलामे स्थावराणामपि ग्रहणम् । न स्थावराणां प्रतीपं तिष्ठन्गृह्णातीति बौधायनेन विशेषप्रदर्शनेन वहन्त्यलामे स्थावराणामपि ग्रहणस्याभ्यनुज्ञानात् । सोमो. पसर्जनमेतासां प्रयोजनम् । वक्ष्यति च सूत्रकारः-वसतीवरीभिरुपसृज्येति । वसती- वरीमिरुपसृज्येत्यत्रैतासामपां संप्रत्ययार्थ वसतीवरीरिति विशेषणम् । वसतीवरीनिर्वचनं तु श्रुतौ देवा वै यज्ञमाग्नीधे व्यमजन्त ततो यदत्यशिष्यत तदब्रुवन्वसतु नु न इदमिति तद्वसतीवरीणां वसतीवरित्वमिति । पुरा कदाचिद्देवा आग्नीधमण्डपे स्थित्वा यज्ञ यज्ञसाधनीभूताम्क्षालादीपदार्थान्ममेत्येवं व्यमजन्त ततः सर्वैः स्वस्वमागेषु यदवशिष्टं सदुद्दिश्य परस्परमब्रुवन्निदमवशिष्टमिदानी साधारण्येनास्माकमेव तिष्ठतु प्रातर्विमागं करिष्यामः । यस्माद्वसस्विति देवरुक्तं तस्मात्तस्य योगाद्वसतीवरीरिति नाम संपन्नं तद्वत्य आपो वसतीपर्य इति । विभक्ताद्यज्ञादत्यशिष्यत यदब्रूपं द्रव्यं तदेवैः प्रार्थित नोऽस्मदर्थमिदमब्रूपं द्रव्यम् । नुरवधारणे, अस्मदर्थमेव । अग्नीषोमीयवपायागोत्तरशा- लामुखीयसमीप एव वसतु इति प्रार्थितत्वाद्वसतीवरित्वमपाम् । एतादृशीरपो गृह्णाती. त्यर्थः । वहन्तीनामिति षष्ठी पञ्चम्यर्थे । अवयवषष्ठी वा । अत्र विशेषमाहाऽऽपस्तम्बः- आहूतायां वसतीवरीः कुम्भेन गिरिमिदां वहन्तीनां प्रत्यतिष्ठन्गृह्णातीति । गिरिमिदा वहन्तीनामित्यपी विशेषणद्वयम् । या गिरि मित्त्वा निर्गता वहन्ति नद्यस्तासामपी गृहातीत्यर्थः।

नान्तमा वहन्तीरतीयात् ।

"अन्तमा समीपगता वहन्तीरपो नातीयान्नातिकामेत् । अन्तमा एव वहन्तीर्गुणरहिता भप्यपस्त्यक्त्वा दूरस्था वहन्तीर्गुणविशिष्टा अप्यपों न स्वीकार्या इति । समुद्रतीरस्पैः समुद्रस्याऽऽपो न प्रायाः क्षारत्वात् । श्रुतावपि निषेधः-तस्मात्समुद्रस्य न पिनन्ति प्रजननमिव हि मन्यन्त इति ।

संघावातपस्य छायायाः।

छायाऽत्र मानुषप्रयत्नाजन्या । सा चाभ्रकृता । आतप उष्णम् । मभ्रच्छायो- ष्णयोः संधौ गृह्णातीत्यर्थः । श्रुतिरपि-छायायैः चाऽऽतपतश्च संधौ गृह्णातीति । छायाया इति चतुर्थी षष्ठ्यर्थे । आतपनि(दि)ति ना (ता)न्तस्याऽऽतपवाचकस्य शब्दस्याऽऽतपत इति षष्ठयेकवचनम्। संधैरुभयपदार्थाधीनत्वाञ्चकारामावेऽपि अर्थात्समुच्चयः सिध्यत्येव ।

कूलस्य वृक्षस्य स्वयं वा छायां कृत्वा ।

अभ्रच्छायाया अमावे ..कूलस्य तृणादिगुल्मस्य वृक्षस्य वा यस्य कस्यचिद्यज्ञि: -