पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(भ०पटशः ] गोपीनाथभट्टकृतज्योत्नाव्याख्यासमेतम् । ७३३ रिस्तीत्यादि स्तीत्वैत्यन्तं कृतव्याख्यानम् । अत्र वेदकरणावचनादेवेदं ज्ञातं भवति महावेदिकरणार्य कृतो यो वेदः स एवाऽऽवभृथाद्भवतीति । अवभृथे तु वेदकरणवि- धानात्पृथगेव वेदः । यथार्थ यथाप्रयोजनम् । इदं वचनमतिदेशमाप्तौषधपात्राणां प्रयो. जनाभाव इति वक्तम् । पाशुकानीति वचनं पशुसंबन्धिना स्वधितिवसाहोमहवनीया- यूपशकलारणीमुवर्णशकलानां प्रयोगार्थम् । ननु पाशुकानीति नेव वक्तव्यं प्रकरणा- देव तसिद्धेरिति चेन्न । तस्याऽऽपस्तम्मोक्तप्रचरणीप्रयोगनिवृत्त्यर्थत्वात् । नच मृत्याया- मेव तत्प्रयोगविधानादत्रार्थानिवृत्तौ पाशुकानोति वचनं व्यर्थमेवेति वाच्यम् । सुत्यार्या प्रथमं तत्प्रयोगविधानेन पूर्वत्र प्रकरणी स्वचर सप्तमी प्रयुनक्तीत्यापस्तंम्बोक्तरीत्या धुवाप्रयोगापत्तौ तन्निवृत्त्यर्थत्वेन सार्थक्यसंभवात् । सोमपार्न प्रसससिद्धिरित्यपि पाशुकानीत्यनेन प्रदर्शितं भवति । तथा च द्वादशाध्याये प्रथमपादे नैमिनिः-पात्रेषु च प्रसनः स्याद्धोमार्थत्वात् , न्याय्यानि वाऽप्रयुक्तत्वादप्रयुक्तः प्रसङ्गः स्यात् , अस्ति शब्दसंपर्श इति । पूर्वाधिकरणे यथा. महावेद्या प्राकृतवेदिप्रसस्तथा पात्रेष्वपि जुलदिपात्रेवपि प्रसङ्गः स्यात् , होमार्थत्वात्तेषामपि होमार्यत्वात् । होमाः सौमिकै- रेवैष्टिकजुह्वादिसाधकहोमादिकार्यसिद्धेरिति भावः । अयं पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु न्यायो होमादिरूपं कार्य तस्मादनपेतानि न्याय्यानि जुलादीनि । धर्मपध्यर्थन्यायादन- येत इति सूत्रायत्प्रत्ययः । वाशब्दः पूर्वपक्षव्यावर्तकः । जुलादीन्येव सोमव्यतिरिक्त द्रव्यहोमकारीणि नतु चमसेः प्रसङ्गसिद्धिरिति । कुतः । अप्रयुक्तस्वात् । विहि प्रयुक्ता पात्राणि स्वप्रयुक्तानि । अङ्गे प्रयुक्ते तहणार्धं न प्राकृतस्य पुनः प्रयोगः । येन रूपेणैव प्राकृतपदार्थस्यानत्वं तेनैव तल्लक्षणाङ्गप्रयुक्ती सत्यां तत्र गुणहानावपि प्रप्तको युक्तः। भवति च वेद्यां हवींप्यासादयतीति वेदिवेनैव प्राकृतवेरिङ्गत्वेन वेदिलक्षणान. प्रयुक्तौ सत्यां तत्र गुणहानावप्यासादने प्रसङ्गो युक्तः । इह तु नाङ्गप्रयुक्तिर्नुबादीनां चमससाधारणपात्रत्वेन नाङ्गत्व येनाप्रयुक्तिः स्यात् । किं तु जुहूत्वादिनां जुह्वा जुहोतीति वचनात् । ततश्च जुहुरूपस्याङ्गस्यैवाप्रयुक्तत्वात्पुनरनुष्ठेयानां जुहादिभिः रखैरनुष्ठानाय प्राकृतपात्रप्रयुक्तिरिति । तथा च निर्गलितोऽयमर्थः-न्यायशब्देन प्रकृतकार्यमुच्यते । प्रकृतकार्य होमादिकार्य तेम्पोऽनपेतानि वाधकशास्त्रं विना तेभ्यो न वियुक्तानि एतादृशानि जुलादीनि तेष्वेव सोमालेष्टिककर्मसु न तु साधारणधर्मेण पात्रत्वरूपेणैव प्रयुक्तौ जुह्वादीनां कथं तत्प्रयुत ग्रहचमसादिभिः प्रससिद्धिर्भवति । जुहादीनि तु जहूत्वादिविशेषधर्मेणैव प्रयुक्तानि नतु पात्रत्वधर्मेण प्रयुक्तानि । अतो न प्रसङ्गसिद्धिरिति । इति द्वितीयसूत्रार्थः। तृतीयसूत्रार्थस्तु-शब्दस्य जुशब्दस्य सम्य-

  • पात्राणीतिवचनं स्फ्यादिसाधारणपात्रसंग्रहार्थम् । अन्यथा प्रचरणीव्यावृत्यर्थ
  • अब हतीयस्त्रार्थ प्रतिपाद को अन्यनुदितः ।

५३