पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] गोपीनाथभकृतज्योत्स्नाव्याख्यासमेतम् । ७६९. मत्रैव ते तथैव शास्त्रान्तरारसवनीयेष्वपि न सन्तीत्येतदविकृतमित्यनेनोक्तम् । ऐन्द्रे सारस्वत्यां तद्विकारेषु च दार्शपूर्णमासिकः प्रचरणकल्प इत्यमेन मैत्रावरुणल्यापारो पापुरोडाशाझ्यागेषु व्यावयते । तत्राग्नीषोमीयादयो निरूढस्यांशेन विकृतयः । अन्यावर्यवे चैते प्रकृतयो निरूः विकृतिरिति । निरूढपशु प्रकृत्यैव स्वशाखायाम- जन्ति स्वेति प्रभे हौत्राद्याम्नानात्तत्सर्वेषु नैमिसिककाम्येषु स्वतन्त्रेषु नित्येषु च सर्वेण्ये- तेषु पशुषु ही प्रयच्छत्तेषां प्रकृतिर्भवत्येव । तथाऽऽध्वर्यवे वैशेपिके वेदिमानादिक चौपदेशिकमेव प्राप्यान्येषु प्रयच्छत्तथाऽग्नीषोमीयादाध्वर्यवमतिदिष्टं प्राप्य तद्विकृतोऽ- पि भवति । सर्वपशूनामेष कल्प इत्यनेन सर्वेषी पशुबन्धानां साझो विधिरेष एवेत्ये- सावमा प्रदश्यते नातिदेशोऽनेन क्रियते किंतु सोमाः संकीर्णोऽग्नीषोमायसवनी- यानां विधिरिति ततो निकृष्टो निरूलेऽतिदेशप्राप्तो निरूढ एवं व्याख्यातः स सर्वेषा समानः । औपदेशिकोऽनीषोमीयादीनामितरेवामातिदेशिकः । ये वैशेषिका मन्त्राः शाखान्तरीया इन्द्रामिभ्या त्या जुष्टमुपाकरोमीत्यादयो निसले श्रूयमाणास्तेऽभीषोमी. यादौ सौर्यप्राजापत्ययोरपि पातिदेशादूह्याः । अत्रेत्थं व्यवस्था तन्त्रान्तर्गतेषु पशुष सादृश्यादोषोमीयादय एवं प्रकृतिभूताः । तत्राप्यौपवप्तध्ये क्रियमाणानामग्नीषोमीय एव मुत्यायो क्रियमाणानामानेयादयस्तषाप्पाग्नेयन्द्राग्नयोस्तुल्यस्वेऽपि पशुपुरोशिध. मंबलाद्यवस्था । येषां यानेयपुरोडाशविकाराः पशुपुरोडाशास्तेषामाग्नेयः सवनीयः प्रकृतिः । येषां तु द्विदेवत्यानां बहुदेवत्याना वा पशुपुरोडाशाखयक्षरनामवत्वेनैन्द्राग्नपु- रोडाशविकारास्तेषामैन्दाम एवं प्रकृतिः । येषामनेकदेवतानां चतुरक्षरनामवतामनीषोमीय एव पुरोडाशः पशुपुरोडाशप्रकृतिस्तेऽप्याग्नेयस्यैव सबनीयस्य विकाराः | आग्नेयाष्टाक. पालधर्माणामग्नीषोमीयैकादशकपालेषु विहितं साक्षादतिदेशमादाय सादृश्याद्विकार पति- सूत्रबोधित सादृश्यहेतु कविकारनिर्वाहोऽत्र कार्यः । एत चैतस्मिन्व्यवस्थितविको दृष्ट- ध्यम् । इन्द्रदेवत्यानां पशूनां ये पशुपुरोडाशास्तेषां तु ऐन्दाग्नपुरोडाशधर्मकरवादैन्द्राग्नः सवनीयः प्रकृति नेः । अन्यत्र प्रकृतिदेवताभ्यो यथा सौम्यश्चरुरैन्द्रः पुरोडाश इतीति सूत्रेण सोमेन्द्रदेवत्ययोः पुरोडाशयोरेकवचनप्रतिपाद्यदेवत्यत्वेऽपि आग्नेयविकारत्वाभाव- प्रतिपादने नायतरेऽग्नीषोमीयस्यैन्द्राग्नस्य वेति सूत्रेणैन्द्रस्य सौम्यस्य चाऽऽग्नेयविकाराति- रिक्तकोट्यन्तर्गतत्वेन यद्यप्युभयविकारत्वात्येच्छया प्राप्तिर्वाशब्दस्य व्यवस्थितविक- पार्थत्व स्वीकृत्यैन्द्रस्यैन्द्रामविकारत्वमेव सोमस्याग्नीषोमायविकारत्वमेवेति तथाऽपि सौत्यसौम्यादिवानेयविकारत्वमेव । कपालधर्म सादृश्यात् । प्रकृतिगता. देवताः प्रकृतिदेवतास्ताभ्यः प्रकृतिदेवताभ्यः । प्रकृतिगतत्वं हि देवतात्रयस्य, अमेरिन्द्रस्य सोमस्य च । तत्राग्नेः स्वातन्त्र्येण सहभूतत्वेन च देवतात्वं प्रकृतो, इन्द्रस्य सोमस्य चाग्निसहभावेनैवेत्ययं विशेषः । अन्यत्र प्रकृतिदेवताभ्यो यथा सौम्यश्वरैन्द्रः पुरोडाश इतीत्यत्रेतिशब्दो वैमृधगुणविशिष्टेन्द्रदेवतापरिग्रहार्थः । अत एव प्रकृतिदेव-