पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ७०२ सत्यापाठविरचितं श्रौतसूत्र- [ "सप्तमप्र- सीवनं तु बौधायनो व्याचष्टे- -अथ दक्षिणद्वा ही कुशहस्तमुपनिगृह्य . दर्भणेन प्रवयतीति । विष्णोः स्यूरसीत्यध्वर्युदक्षिणां द्वारेयी परिषीव्यति प्रतिप्रस्थातोत्तरामित्ये. तावतैष सिद्धौ सीव्यति सीन्यत इति क्रियाद्वयं पक्षद्वयज्ञापनार्थम् । पूर्वसूत्रेण क्रमेण परिषोवणं विधीयत उत्तरसूत्रेण सह परिषीवणं विधीयत इति विरोधाद्विकरपः । मन्त्रस्तु देहलोदीपन्यायेनोमयत्रान्वेति । दर्भगच्छिद्रप्रोतया रज्ज्वा कूर्नवस्कुशानुपचा- स्यन्नाऽप्राष्टियतीत्यर्थः।

विष्णोर्ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।

स्पष्टोऽर्थः । यं प्रथम प्रन्धि प्रश्नीयाद्यत्तं न विस्मयेदमेहेनाध्वर्युः प्रमीयेत तस्मात्स विस्त्रस्य इति ब्राह्मणे प्रथमकृतग्रन्धेरविलंसने दोषश्रवणात्मज्ञातं ग्रन्धिकर. णम् । सदोहविर्धानानां पूर्वकृतान्अन्यौन्वित्रस्येत्यन्ते विस्टेसनं विहितमेव सूत्रकृता । अमेहेन मूत्रनिरोधेन । तस्माद्यत्र यत्र प्रथमग्रन्थयस्तत्र तत्र अथितास्ते सर्वे प्रज्ञाताः कार्याः पश्चाद्विलंतनीयाश्चेति भावः । विष्णोर्बुवमतीत्यनेन विकल्पतेऽयं मन्त्रः । अथवा पूर्वत्र विनियोगो य उक्तः स एव वैतद्विनियोगः ।

वैष्णवमसि विष्णवे त्वेति संमितमभिमृशतः ।

संमित विमितं हविर्धानमिति शेषः ।

प्र तद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेति संमिताद्धविर्धानात्प्रागुपनिष्क्रामतः ।

संमितात् , विमितात् । हविः सोमाख्यं धीयते स्थाप्यते यस्मिस्तस्माद्धविर्धाना- द्धविर्धानमण्डपात्प्राक्पुर उपनिष्कामतो गच्छतः । अध्वर्युप्रतिप्रस्थाताराविति शेषः । तयोरेवोपस्थितत्वात् । प्रागित्येव पाठः । प्राक्रिति पाठे कर्तृविशेषणं स्यात् , तथा सति प्राश्चावितिद्विवचनापत्तिः स्यात् । अन्यत्स्पष्टम् ।

उपनिष्क्रम्य वा जपतः ।

उपविष्टाभ्यां तिष्ठयां वा जपः कार्यः ।

त्रीन्प्राचः प्रक्रमान्प्रक्रम्य जपत इत्येकेषाम् ।। १७ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने पञ्चमः पटलः ।

प्रक्रममानपक्षेपि प्रक्रम्यत इति प्रक्रम इति व्युत्पत्त्या पदमेवात्र माझम् । यस्यो- रुषु त्रिषु विक्रमणेविति मन्त्रवर्णात् । त्रिः प्रक्रामतीति विज्ञायत इति मरद्वाजेन