पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७६ सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रभे- अग्नीद्देवपत्नीया॑चक्षेतिप्रेषोत्तरं देवपत्नीव्याख्यानं कर्तव्यं तत्कथमित्याकाङ्क्षा- यामाह-

वाग्वायोः पत्नीत्यपरेण गार्हपत्यमुपविश्याऽऽग्नीध्रो देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति वा ।

अपरेण गार्हपत्यं गार्हपत्यस्य समीपेऽदूर एवोपविश्याऽऽसित्वा देवपत्नीदेवपत्नी- प्रतिपादकान्मन्त्रान्व्याचष्टे । ते च सेनेन्द्रस्येत्यनुवाकोपात्ताः । व्याख्यानं वाक्यशः पाठः । धेनेति वेत्येतदनन्तरं ब्रूयादित्येव शेषः । तथा च संततं याद्वेत्यर्थो भवति । व्याचष्ट इत्यस्यानुवृत्तौ तु तस्य संततपाठपरतया पक्षद्वयविरोधापत्तेः । अथ का व्याचष्ट इत्यस्यैव संततपाठपरता लक्षणयाऽङ्गीकर्तव्या । अध्याहारापेक्षया लक्षणाया लघुत्वात् । यत्र व्याचष्ट इति उक्तिस्तत्र वाक्यशः पाठ एव । यत्र च सूत्रकृता वाक्यशः पठितस्य मन्त्रस्य सातत्येन पाठः कृतस्तत्र सातत्यमेव । अन्यत्र तु अनि- यम इत्युपोद्धातोक्तप्रकारेणात्रापि विकल्पसिद्धाविदं वचनमिदं ज्ञापयति यत्र कृत्स्नानामनुवाकोपात्तानां मन्त्राणामेकत्र विनियोगस्तत्रानियमचे दत्रैव नान्यत्र, पव. मानानुवाकादिमन्त्रोपात्तविनियोगे तु वास्यश एव पाठो नियत इति । सेनेन्द्रस्य धेना तु बृहस्पतेः पथ्या पूष्णो वाग्यायोदीक्षा सोमस्य पृथिव्यग्नेर्वसूनां गायत्री रुद्राणां त्रिष्टु. गादित्यानां जगती विष्णोरनुष्टुग्वरुणस्य विराड्यज्ञस्य पङ्क्तिः प्रजापतेरनुमतिमि- त्रस्य श्रद्धा सवितुः प्रमूतिः सूर्यस्य मरीचिश्चन्द्रमसो रोहिण्यृषीणापरुन्धती पर्नन्यस्य विद्युच्चतस्रो दिशश्चतस्रोऽवान्तरदिशा अहश्च रात्रिश्च कृषिश्च वृष्टिश्च विपिश्चापचिति- श्चाऽऽपश्चौषधयश्चोकच सूनना च देवानां पत्नय इत्येवं सातत्येन वा पाठः । सुब्रह्मण्यस्य कर्माऽऽह-

सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ।

सुब्रह्मण्योमितिनिगदाध्यूढसामप्रवक्ता सुब्रह्मण्यः स सुब्रह्मण्यामाह्वयति सुब्रह्मण्या. ख्यनिगदाध्यूढसाम्नेन्द्रमा यतीत्यर्थः । सुब्रह्मण्यादिशब्दैरिन्द्रमामन्त्रयते सुत्यार्थमिति यावत् । इन्द्राबानार्थ मुब्रह्मण्याख्यनिंगदाध्यूढं साम ब्रूयादित्यर्थों वा । सुब्रह्मण्येति सुब्रह्मण्योमित्येतन्निगदोत्पन्नसामसंज्ञेयम् । स्त्रीलिङ्गनिर्देशस्तु सुब्रह्मण्याख्यसामरूप- वाग्विशेषणत्वेन । वाग्वै सुब्रह्मण्येति बचश्रुतेः । सुब्रह्मण्याह्वानदेशमाहाऽऽपस्तम्बः- उत्करे सुब्रह्मण्यामाह्वयति पूर्ववदेनां यजमानोऽनुमन्त्रयत इति । पूर्वद्वारस्य दक्षिणद्वा- होः पुरस्तात्तिष्ठन्निति लाट्यायनद्राह्यायणौ । तत्कर्म तदीयसूत्रतो ज्ञेयम् ।

अनूपसदमेतानि क्रियन्ते ।

उपसदमुपसदमनु इत्य नूपसदं प्रत्युपसदमेतानि कर्माणि कर्तव्यानीत्यर्थः ।