पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ तृ०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६५७

अग्निꣳ राजानं चान्तरेण मा संचारिष्टेति संप्रेष्यति ।

संप्रेषवत्सर्वे कुर्वन्ति । अग्निमित्येकवचनादेक एवाग्निः । स चाऽऽहवनीय एवं संनिहितत्वान्मुख्यत्वान्मा राजानं चाऽऽहवनीयं चान्तरेण कश्चन संचारीदिति बौधाय- नोक्तेश्च । एतेन सोमदक्षिणान्योरन्त। गमने दोषो नास्तीति अर्थात्सूचितं भवति । अयं प्रैष आत्मार्थोऽन्यार्थश्च । तेनाध्वर्युः सर्व ऋत्विजश्चमसाध्वर्यवः परिकर्मिणोऽन्ये च ते सर्वे प्रैलोक्तनिषेधपालकाः । परप्रत्यायनार्थत्वादुच्चैस्त्वमैकश्रुत्यं च । राजाऽन्यो वा क्षत्रियादिः सोमसमोपमागच्छति तेनाप्ययं मन्त्रो वक्तव्य एव । तत्राऽऽयुधादि धृत्वा नैव सोमसमीपे गन्तव्यम् । अमुमर्थ बौधायनः प्रैषरूपेणैवाऽऽह-मा राजानं चाऽऽहवनीयं चान्तरेण कश्चन संचारीन्मन५ सायुधो मा सदण्डो मा सच्छत्रो मा सोष्णीषो मा साधस्पायोऽनुप्रपादौदिति । अत्र निषेधार्थका माङ एते कश्चन यःकश्चन पुरुषो राजादिः । एनं राजानम् । आयुधं शस्त्रास्त्रं च । अनयो दो धनुर्वेदे- धृत्वा प्रहरणं शस्त्रं मुक्त्वा शस्त्रमितीरितम् । इति । अधस्पाद्यावुपानही ।

उद्वपनप्रभृतीनि कर्माणि प्रतिपद्यते ।

यथेतं प्रत्येत्य प्रति वा वर्षवृद्धं वेत्तित्यादीनि कर्माणि प्रतिपद्यते वर्षवृद्धमसीत्या: दीनि वा । पुरस्ताच्र्योपोहनपुरोडाश्याभिमर्शनयोरुद्वपनाङ्गत्वात् ।

गार्हपत्ये नव कपालान्युपदधाति ।

पक्षे प्राप्तस्याऽऽहवनीयस्य बाधनार्थमिदम् । तेनाऽऽहवनीयाधिश्रयणपक्षाङ्गीकर्तु- रपि गाईपत्य एवाधिश्रयणमति द्रष्टव्यम् । आतिथ्येष्टिहविरधिश्रयणकाल आति- ध्यामदन्तीरप्यधिश्रयेत् । भग्नीन्मदन्त्यापा३ इति वक्ष्यमाणप्रभात् । श्रपयेत्येतमातिथ्य वैष्णवं नवकपालं तेन सह मदन्तीरविश्रयतीतिबौधायनोक्तेश्च । मदन्तीशब्दोऽपा तप्ततामाचष्टे । तेन तापार्थमिदमधिश्रयणम् । आतिथ्येन सहाधिश्रयणविधानाद्गार्हपत्य एवाधिश्रयणम् । लौकिक इति केचित् । केवडानामपामधिश्रयणासंभवात्पात्रेण सहा- धिश्रयणम् । तच्च तानमयं रीतिनं वा । मृन्मयं वा । एवमन्यत्रापि । गत्यक्षीरस्य दोहपाकयोस्तानं नैव भवति । स्मृतौ तान्ने गव्यस्थापनस्य निषेधात् । यत्-होमकार्थे तथा दोहे पाके च परिवेषणे । पश्चगव्याशने चैव तान्ने गव्यं न दुष्यति । इति स्मृतिवचनं तल्लौकिकदोहविषय एव संकटमात्राम्यनुज्ञाविषयम् । एवं पाक परिवेषणयोरपि । होमोऽत्र पञ्चगव्यस्यैव । अथ वाऽत्रापि संकटविषयत्वमेव । पञ्चग- व्याशन इत्यनेन पञ्चगव्यग्रहणसाधनीभूतपात्रविषये प्रतिप्रसवः क्रियते । १ क. "यन्त्येत । २ क. श्रपय ।