पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ तृ०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । लोष्टैपिण्डैः । लकडैः काष्ठखण्डै । लोप्टैनन्ति लोष्टैरादौ तस्माद्देशानन्ति गम- यन्ति तस्मादपि देशालकुडैन्ति गमयन्तीत्येकेषामाचार्याणां मतमित्यर्थः । अनयैव रीत्या क्रियापदद्वयं सार्थकं भवति । अत्राऽऽपस्तम्बः-यदि सोमविक्री प्रतिविवदेत पृषतैनं वरत्राकाण्डेनापक्षामं नाशयेयुर्लकुडैनन्तीत्येकेषां नित्यवदेके वध समामन- न्तीति । नित्यवत् , अविवदमानस्यापीत्यर्थः । वधः प्रहारः । स च शरीरापीडनानुगु- ज्येन । सर्वत्र लोष्टमित्येव पाठो युक्तः । लोष्टपलितावित्युणादिसूत्रे कान्तताया एवं निपातनासिद्धत्वात् । तस्यै दिशो लोष्टमारेदितिश्रुतौ स्पष्ट एव क्तान्तः पाठः । तेन लोष्ठमित्यपपाठ एवेति ज्ञेयम् । इति श्रीमदोकोपाहाग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिप्सर्वतोमुख- याजिद्विषाइस्त्राग्नियुक्तपौण्डरीकपाजिगणेशदीक्षिततनूजगोपीना. धदीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकशि. सूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंता- पशामिकायां ज्योत्स्नाख्यायां वृत्तौ सप्तम- प्रश्नस्य द्वितीयः पटलः ॥२॥

7.3 अथ सप्तमप्रश्ने तृतीयः पटलः ।

अदित्याः सदोऽसीति शकटस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।

नोई राज्ञ उपवेशनदेशः । प्रत्तवचनं स्तरणोत्तरकालं प्रदानमुत्थानगमने तु पूर्व- मेवेतिख्यापनार्थम् । यजमानेन दत्तमेव गृहीत्वाऽऽसादयति नतु यजमानात्स्वयमेव गृहीत्वाऽऽसादयतीत्येतदर्थं वा । तस्मिन्नास्तृते कृष्णानिने ।

अस्तभ्नाद्द्यामित्यासन्नमभिमन्त्रयते ।

आसन्नं राजानम् । व्रतानीत्यन्तो मन्त्रः ।

आसादयतीत्येकेषाम् ।

वारुण्यर्चाऽऽसादयतीतिश्रुतेः । अस्तनाद्यामित्यनेन मन्त्रेणाऽऽसादनमेव कर्तव्य- मित्येक आचार्या वदन्तीत्यर्थः । एतन्मतेऽदित्याः सद आसोदेत्ययं मन्त्रः कृष्णाजि- नास्तरणकरणीभूतस्यादित्याः सदोऽतीत्येतस्यैव शेपभूत इति द्रष्टव्यम् ।

वनेषु व्यन्तरिक्षं ततानेति वाससा पर्यानह्यति ।

वासप्ताऽन्येन महता पनिवति परि परित आ, अत्यन्तं वेष्टयतीत्यर्थः । नार- संधिषु सोमस्योत्पत्तेविवेष्टितत्वमस्ति । प्रकोऽप्यनेन वातसा वेष्टनेन नावभिवेष्टित ।