पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४२२ सत्याषाढविरचितं श्रौतसूत्र- (१ चतुर्थप्रो-

प्रमुच्य पशुमाश्राव्य प्रत्याश्रावित उपप्रेष्य होतर्हव्या देवेभ्य इति संप्रेष्यति ।

होतारमिति शेषः । तस्यैव प्रेपितार्थ कर्तृत्वार्थमाह ।

अध्रिगुꣳ होता प्रतिपद्यते ।

भनिगुसंज्ञकं निगदम् ।

रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेति बर्हिर्भ्यां वपाश्रपणीभ्यां प्लक्षशाखया च पशुमन्वारभेते यजमानोऽध्वर्युश्च ।

त्रितयेनोभायां गृहीतेनान्वारने 'पृशतः ।

नानाप्राण इत्यध्वर्युर्यजमानमभिमन्त्रयते ।

कामा इत्यन्तः । स्पष्टम् ।

प्रास्मा अग्निं भरतेत्युच्यमाने तदेवोल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते ।

पशोः पुरतो गच्छति यत्पूर्व पर्यग्निकरणार्थ गृहीत्वा स्थापितं तदेवाऽऽनाय ।

उरो अन्तरिक्षेत्यन्तरेण चात्वालोत्करावुदञ्चो निष्क्रामन्ति ।

निष्कामन्तीति बहुतचनादामधे ऽयुजमानश्च । पशूना सहे यः । शमितेन कण्ठे बद्धा नयतीति वानमनेयिश्रोत तथा का चालालात्करगोमध्यन निर्गच्छन्ति ।

उत्तरेण चात्वालꣳ शामित्रदेशस्तस्मिन्नुल्मुकं निधायोत्तरेण शामित्रमतिक्रामति ।

आमीन एव ।

उदीचीनाꣳ अस्य पदो निधत्तादित्युच्यमाने समस्य तनुवा भवेत्युपाकरणयोर्बर्हिषोरन्यतरत्प्रागग्रमुदगग्रं वा न्यस्यति तस्मिन्नेनं प्रत्यक्शिरसमुदीचीनपादं निघ्नन्त्यमायुं कृण्वन्तं संज्ञपयताच्छङ्क्यं प्रब्रूतादित्युक्त्वा ।

पाहीत्यन्तः । बहिन्यसन शामित्रस्य पश्चादिति कात्यायनः । तस्मिन्बहिषि निपात्य भनिन शमितारः । संगृह्य मुलं नमनत्यताइगमानमिति कात्यायनः । नमः यन्ति श्वासवि(नि)रोधेन । अयुरमायुमग कृ शब्दमन्तिं तदेवावाश्यमानमरी- रूयमाणमिति संज्ञपयताप्राणपियो न शक ब्रहीत्युक्त्वा ।

पराङावर्तते यजमानोऽध्वर्युश्च नानाप्राण इत्यध्वर्युर्यजमानमभिमन्त्रयते ।

पराभैगृपृष्ठतः परावृत्ती येन निर्गतौ तेन विह रागच्छनः । गतार्थमन्यत् । 12.. ज. अ. अ. ४. "ति वपाश्रपणीमा बर्दिभ्यो पल'। २ क. ख..च. छ. ट. ताशक्य 1.क. ' तान्यं प्र । ३ क, ख. च. छ. ८. प. शक्य । ख. ख. च. छ.८, पशुं।